Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 41
________________ ३६ | प्राकृत चिन्तामणि अथ-ईदन्ताः । माया । ३,१,२८, ४ मायाउ, मायाओ माया-इत्यादि ईत सोश्चात् । ३, १, ३६ । दयावत् । ३. १.४८ - तु = =२, २, १, १, २६ कौ० स्त्रियामीदन्तानाम्नः परेषां जशशसांमार्दुवा उ-माउ-जम् = माऊठ माऊओ इत्यादि धेनुवत् । मातु म्यात् । लक्ष्मी-- लच्छीआ । -देव-सु १,३, ३५ तु=ति =६ ३, ५,१३ सु= ओड़-माइदेवो । यही पर में सपन होने से आ नहीं सम्बुद्धेः । ३, १.४०। होता है। को० संबुद्धयन्तस्येदुतो ह्रस्व: स्यात् । हे लच्छि। जश्शसो.... तमलोआ, लच्छीउ, लच्छीओ, लच्छी।। देवतायामाच् । ३, १, ४७ ।। अमि लच्छि। शेषं बुद्धिवत् । एवं नदी, गौरी कौ० देवतार्थ के मातरि ऋत: अराच् सुपि । त्यादयोऽपि। ।इति-ईवन्ताः। मायरा-- मायराउ, मायराओ मायरा इत्यादि धी० संबु रिति । संबुद्धयन्त के इत् तथा उत् का ह्रस्व दयावत् । नमोमारायणं (नमोमातृभ्यः) इदुतौ होता है । हे मच्छी सु–प्र० सूचछी-च्छि ३.१, ११ मातरी (१, ३, ३५) तीत्वे तु माईणं । म- हे लच्छि। लच्छी–जस्–शस् = ३, १, २६ आ दी० देवतेति । देवता वाची मातृ में सुप् से पूर्व ऋ को २८ 3, ओ ४ द्लुप् = लक्ट्रीक्षा, उ, ओ। लन्छी- अग आदेश होता है। प्रक्रिया दयावत् । अम -३, १, ३८ च्छी - च्छि ३ अम्-मच । इति स्त्रीलिङ्ग प्रकरणम् । १, १, ४२ चन्द्र = लच्छि। बांकी बुद्धिवत् । लच्छीवत् स्वस्त्रादेडच । ३,१,३७ । नदी गौरी आदि का रूप होता है । कौ० स्त्रियांस्वस्रादेः चि प्रत्यय: स्यात् । डिवा[अथ-ऊदन्ताः ।] दिलोपः । स्वसृ- ससा दयावत् । एवं दुहितृ ननान्द्रा कौ० बधू-२, १,७ ध=ह ४२ ब= व = वहूं = दयः। स-वह है वह। जयशसो :-बहूउ वही वहू। मिति । स्त्री लिक में वर्तमान स्वस्वादि से पर शेषं लच्छीवत् । ___ इत्यूदन्ता। डाच् प्रत्यय होता है। स्वस -डा-टिलोप=२, ३, बी० वधू-२, १,७६ हूँ ४२ ब-व-बहू- = ६८ स्व =स ससा हरसिद्धि दयावत् । एवं दुहितसूप् = बहू 1 हे बहू - सु ३, १, ४० है-हु सु=लुप् ६ दहिया ननान्द -ननान्दा इत्यादि । बन्छु । बहु-जस् सम् =३,१,२९, ४८ वढू उ, ओ, बहू । शंष लन्डीबत् । ।इति ऊवन्ताः । [अथ-- नपुसक प्रकरणम्] [अथ-ऋदन्ताः । क्लीवावचोऽसम्बुद्ध मंग्लुपौ। ३, १, २६ । मातरि जनन्यामाच । ३, १,४६ । कौ० अजन्ताकलीवात्परस्य सोः स्थाने मो जानुकौ० चि० । जननी वाचके मातशब्दे ऋतः स्थाने बन्धो लुप् चेत्येतो स्त: सबुद्धस्तु न । बाहलकान्ना. सुप्याच् स्यात् । मातृ-सु-जसित्यादि-प्रसु० तृ= दन्ताल्लुप् । ज्ञानं = णाणं। हे गाण । अक्लीवे सा २.२, १.३ ता-या=माया, मायाउ मायाओ इत्युक्त रोड्न । माया इत्यादि दयावत् । वास्वमि (३, १, ४८) वी. क्लीवेति अजन्त नपुसक से पर असंबुद्धि सु को म त्युत्वेतु धेनुवत्-- माउउ इत्यादि । सुपीत्येव । मातृ तथा ज हरसंज्ञक लुप होता है। ज्ञान-सु= २, १, ३२ देवः =माइदेवो। नसण ३, ३६ ज्ञ=ण प्र० सू० सु म् -१,१, ४२ वी० मातरीति । जननीवाची मात पान्द में ऋ को आ चन्द्र -णाणं। हे जाण-सु ३,१,१३ में अक्लीवे होता है सुपु परे । मात--स जस् आदि आने पर प्र. निषेध से ओड नहीं किन्तु ११ से लुम् =हे गाण । सू० तृ=ता=२, २,१,३ या ३, १, ११ सुन्-लुप -- बाहुलकात् अदन्त से लुप नहीं होता है ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113