Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 37
________________ ३२ | प्राकृत चिन्तामणि ङिङियो । ३, १, १४ । कौ० वेत्यनुवर्त्य । अतः परयोङिङसो क्रमोदपौ वास्त: 1 जिणा पक्षे 4 हिन्तोदोत्तोडसे : ३,१, ६ । चत्वारः कौ० नाम्नः परस्यङसे रेते जिणाहिन्तो, जिणाउ, जिणाओ जिणत्तो । स्थाने दामः । ३१, ११ । पञ्चम्या हिः । ३, १, १५ । कौ० नाम्नः परस्याऽऽम स्थाने दित् णः स्यात् । कौ० अतः परस्याः पञ्चम्याङसेसरच हिर्वा जिणाण जिणाणं ङौ-जिणे जिर्णाम्म । बर्षे स्यात् । जिणाहि पक्षे- सिः ० ति । अतू मे पर ङि को एड् तथा ङसि को दलृ एवं पंचमीङसिभ्यस् को ही विकल्प से होते हैं । जिण इसि प्र० सू० दलुप् पक्ष में हि- १, १ = दीर्घ - जिणा, जिणाहि । स्युः । बी० नाम से पर ङसि के स्थान में दु- दो - हिन्ता तो ये चार आवेश होते हैं। जिग-उस् - प्र० सू० द्रुदो - हिन्तो सो सृ० दीर्घ- जिणार, मोहिन्तो । artat निषेध से दीर्घाभाव - जिणतो । मुषिणो २१. २३८० । सुन्तो वयसः । २१, ७३ कौ० नाम्नः परस्य पंचम्याभ्यासः स्थाने सुन्तो चादुदो हिस्तो त्तो इति में पंचादेशः स्युः । जिर्णोहि, जिणाहि, जिणेसुन्तो जिण सुन्तो । जिणेहिन्तो जिणाहिन्तो जिणाउ जिणाओ जिणतो । बी० सुन्तो इति । नाम से पर पञ्चमी भ्यस् के स्थान में सुन्तो आदि पांच आदेश होते हैं। जिण भ्यस् — १५ वा - हि पक्षे प्र० सू० सुन्तो— हिन्तो उ-को (दु-दौ) तो- १० सू० वा० अ पक्ष में ८ दोघं जिणे, णा - हि। जिणे णा हिन्तो । जिणे णा —सुन्तो । अदुोतो निषेध से एल्वा भाव जिणाउ, ओ । मत्तो तो निषेध से जिपत्तो । ङिङसोमिट्सठौ । ३, ४, ६ स्तः । जिणस्स । वी० कीति । नाम से पर ङि तथा इस को क्रम से मिठ् तास होता है। जिल० ० स (६) -- १. १. १५ स्स – जिणस्स । पूर्वचन्द्रः | ३. ११० । जिणंसि । सुपि - जिणेसु जिणेसु । एवं वीरगणधर गौतमादयोऽदन्ताः । बी० पढेति । नाम से १८ आम् में स्थान मे ण (द) आदेश होता है । जिण आम् प्र० सू० ण (द) १, १, १४ दीर्घ -- त्रिणाणः । ४७ णं जिणाणं । जिण – दि. - ३, १. १० जिसि २१, १४ वा ए (ड्) टिलोप क्षे मिठ् १. १. १५ द्वित्व - जिणे जिणम्मि। जिण सु (पु) = ३, १, १८ प णे १, १, ४७ वा चन्द्र जिणेसु जिणेस । एवं वीर गणधर गौतमादि । अदन्तों के रूप जिनवत् होते हैं । [ आकारान्ताः पु. शब्दाः ] कौ० गोपा गोवा – गोवा । हे गोत्रा २ । अभिगोवां । शसि - गोवा टायाडेण जातस्तु णः ३, १, १६ । गोवाण, णं । भिसि गोवाहि हि हिं । इसीगोवा हिन्तो, उ, मो, तो गोवत्तो। अदन्तत्वा भावान हिदुलुप भ्यसि – गोवा – सुन्तो, हिन्तो– उ तो अदन्तत्वादेव त्वम् । ङ ङ सोः – गोवस्स । भ्य सामो:- गोवाण, णं ङौ - गोवामि । सुपि - गोवा गोवासु एवं विश्वथा हाहादयोऽपि । || इत्याकारान्ताः । ०गांपा २१, ४१ पावा गोवा-सु-जस् प्रा.२, १, ११, ४ लुप् गोपा ३, संबोधन – गांवा २। गोवा - अम३ १ ३ म (च्) १, १, ४२ = गोवा | गोवा – टॉ= ३, १, १६ व १, १, ४७ वा-चन्द्र गोवा – ण णं गोवा - भिस् ३, १,५० गोवा - हि. हि. हि । गोवा ङसि - ३, १, ६ हिन्तो, ड, ओ तो, गोवा - हिन्ती, उ, ओ १, २, ३६ ह्रस्य = गोषतो । भ्यम् = सुन्तो, हिन्तो उ, ओ, तो गोवा सुन्तो इस् ३, १६, १, १, १५ १, २, २६ = गोवस्स । यस् आम् = ३, ९, एस १० ण कौ० नाम्नः परयो ङिङसोः क्रमान्मिट्सठी ५।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113