Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 35
________________ ३० | प्राकृत चिन्तामणि मणयं मणा । इलियोमिश्रात् । २६ । मोसालिय निर्धारणे । सवाणं साहूर्ण ठाणगवासी साहूकम्म। २६ । दीर्घा द्रः । ३० । दोहरो दीहो । २, ४, ३० । दलने सूरो। सर्वेषां साधूनां स्थानकवासो एव कर्म ।इति तद्धिताः। दलने शूरः ।। दी वेति । स्वार्थ में नाम से पर तथा चकार से डिल्ल- कैवले णवर णवर। २, ४, ४६ । डल्ल ये तीन प्रत्यय विकल्प से होते हैं। पन्द्र-क-सु. कौ० जिणवयणं सण। बरं सदोरयमुहबत्यियहि (-ह १, ३, २६) य (=६ २, २, १.३) प--क- गेडसि । केवल सोदरक मुख बस्त्रिका गृहासि। म --क-य २.३.७२ न्द्र सन्द १,१३.२६ स्वा० = स्वयमोऽपणाऽप्पणो । २, ४, ७०, ६७ । चन्दयो चन्दो -हियपयं । दो बार भी होता है -बहु+------बहुत बड़ा कारोबार की को० अप्पणाणइकल्लाणं कुणइ जणो। स्वयमेव भाषा के लिये है। वदन -कं =क्तनक ५.२.१९.। कल्याणं करोति जनः । अप्पणो चेअ मुणीकसायं निर्जितकषायः =बिल्ल-मुख-- डुल्ल-स्=१, ४,२३ छडुइ । स्वयमेव मुनिः कषायं मुञ्चति । नि=णि ३६ ष- २, १,७ व-ह, २, २.१.३ एवाय गइरच चिअचंभ। २, ४, ५४ । त =य ३, ६८. ७४ जि-जिज - णिज्जियकमाथिल्लो कौ० मुणी चि धम्म मुणइ । मुनिरेव धर्म मुहल्लं । पर णि यो मुहं । २३ । विद्युत...१, १, ३३ जानाति । एवं णइच्च चेअ इत्येते प्रयोज्याः । .. अन्ध–पत्त (त्र २, ३, ६८. ७४) ---पीत-प्र. मू. इर किर हिर किलार्थे । २, ४, ६८ । ल- स्त्रा० अन्धो, लो। पत्तो लो। पीत-- २.१, और सो जाण इर सियावाय रहस्स। स २५ त-का-व पक्षे २, २, १, १, १, २६ अल पीपल जानाति किल स्याद्वादरहस्यम् । एवं किरहर । पीअल पीर्थ । २४ । स(स–१, ४,३६) नेश =डिय पक्षे किल । -स्-जोर=सणियं । मनाक् -२८ बा-डर्म-डियं सिद्धा इवार्थे पिव मिव व व विक्ष घिव । २, ४, -आक खोप, पक्ष में १, १, २५ -लुप् २,१, ३२ न =ण मग, भियं-मणा । २८ । पीस (=मिश्र २, ३, ॥ इत्यव्यय प्रकरणम् । ६८. १, २, ७, ४. ३६) हालिय -दी. लु-स्वा* मोसालिवं मीसं । दीहरी २, ३, ६३० । ३० । [अथ सुबन्त प्रकरणम ] ॥तद्धित सम्पूर्ण। ॥ तत्र पुलिङ्गाः सामान्य शब्दाः ।। आहणात् सुपोनाम्नः । ३, १,१। [ अथाव्यय प्रकरणम् ] कौ० 'हं' (३, २, ३२) मिति सूत्रं यावदयअव्ययम् । २, ४, ३२ । मधिकारः । तेन इतः परं वक्ष्यमाण कार्य नाम्नः को० अधिकारोऽयम्पाद समाप्ति यावत् । तेनेतः परं परस्य सुपो विभक्ति विपरिणम्य सुपिपेर नाम्नश्चवक्ष्यमाणा अध्यय संज्ञा स्युः। स्यादिति बोध्यम्। तत्रादी-जिन-सु=इति प्रश्नविमर्शयोः फिणोमणे । २, ४, ३३ । स्थितो--- कौ० क्रमादनयोरर्थयोरेतो प्रयुज्यते । किणी तिण्णि बी० आण्हादति । ३, २, ३२ सूत्र तक अधिकार होने से आगे होने वाला कार्य नाम से पर स तथा विभक्ति वि मुत्ताओ करेसि । किम् तिस्तोऽपि गुप्तो: करोषि! विपरिणाम से सप से पूर्व नाम का सम्बन्धी होगा। यह मणे अयंमुणा । किस्विमुनिः । ३३ । जानना। निश्चयनिर्धारणयो र्वले । २, ४, ३५ ॥ चिद् विसर्गस्य चाक्लीवे उत्वार्षे । ३, १, १३ । कौ० बले ठाणगवासी मुणो । स्थानकवासी मुनिरेव। कौ० अत: परस्य विसर्गस्य सोपच रोड् स्यात्

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113