________________
=
नतु क्लीवे डित्याट्टिलोपः । एवमग्रेऽपि । वानिवर्तकं चित् । १. १, १२ । सर्वतः सव्वओ । जिणो । आर्षे जिणे । वलीये तु हेमाण ! | बी० चिदिति । अकार से विसर्ग तथा सु के स्थान में वित् तया वितृ को होता है। डित्व होने से टिलोप होता है! चित्व से लकी है / २, ३, ६८, ७४) तः (तस्) प्र० सू० तः तो २ २१, ते – लुप् ११ २६ असंधि = मध्यको । जिण (२ १. ३२ ) - सुप्र० सू० ओ (ड्) - जियो | आई में-(एड- जिणे) हे गाण ३१,२६० ।
अश्शलोक्लुप् । ३, १, ४ । कौ० नाम्नः परयोर्जप्रशसो क्लुप् स्यात् । दित्वात्पूर्व दीर्घः । द्विवचने बहुवचनम् । ३ २,४० इति द्वित्वे बहुन्वे च जसिजिना | सम्बोधने - हे जिण= इति स्थिती
सु=
बी० जसति । नाम से पर जस् तथा शस् को दित् लुप् होता है। जिन औ३ २ ४० जस् प्र० सू० लुप् १. १, १४ दीर्घ जिणा । जिन जिना इत्यर्थः । वा क्लुखोडौ । ३, १,४१ ।
कौ० नाम्नः परस्य संबुद्ध: सो: स्थाने 'अक्ली वादि (२, १, २५) ति' 'चिद्विसर्गस्यचे (३,१, १३) ति च प्राप्तावेतौ वास्तः । पक्षे सोलुप् । ३, १, ११ ॥ इति लुप् । हे जिण । जसि - हे जिणा । दो० नाम से पर सु को लुप् तथा ओड् विकल्प से होते है। जिसुप्र सु० वा ओड्- पक्षे सुप्= हे जिणो हे जिण । जसि पूर्ववत् ।
अमोमच् । ३, १, ३ ।
कौ० नाम्नः परस्यामो मच् स्यात् । मश्चन्द्रच् । १, १, ४२ । चन्द्रोज्नुस्वारः । १ १ ६ । जिणं । वी० नाम से पर अम् के स्थान में मच् होता है । जिणअम् - १, १, ४२ चन्द्र = जिणं । वादोत्तोभ्यस्सोरेत् । ३, १, १७ ।
कौ० दु- दो-तो इत्येतान् वर्जयित्वाभ्यसादेशे सादेशे च दपि परे नाम्नोऽतः स्थाने एत्वं वा स्यात् । जिणे जिणा ।
प्राकृत चिन्तामणि | ३१
वो० दु- दो सौ चिन भ्यसादेश तथा शमादेश से पूर्व अको ए विकल्प से होता है । जिण-शस् ३. १.४ लुप् प्र० सू० वा—णणे जिणे पक्षं जिषा । टाया डेणजातस्तु णः । ३, १, १७ ।
कौ० अतः परस्याष्टाया डेणच् स्यादादन्तात् सस्तु गः । जिणेण जिणणं ।
दी० अत से परदा के स्थान में हितु तथा चित् एण तथा भदन्त पुल्लिंग से पर टा कोण होता है। जिण टा प्र० सू० एण-- टिलोप १ १ ४७ वा० चन्द्र = जिणेण जिणेण ।
हिहिहिंभिसः । ३, १५ ।
कौ० नाम्नः परस्य भिसः स्थाने एते श्रयः स्युः । भिस्सुषि चित् । ३, २, ३७ ॥
कौ० मिस्सुयोः परयोरत: स्थाने नित्यमेत्वं स्यात् । जिणेहि हि हि ।
बी० नाम से पर भिस के रथान में हि हि हिये तीन आदेश होते हैं। जिण भिस्० मु० हि-हिहिंण योजणेहि ३ ।
सर्वत्र चतुर्थ्यन्ते । ३, २, ३७ । कौ० प्राकृते सर्वत्र चतुर्थ्यन्ते षष्ठयन्तं प्रयुज्यते । वसन्तं तादर्थ्यते । ३, २, ३८ । जिणहस | जिणाण, णं । जिणस्स जिणाय वा । जिनार्थमित्यर्थः ।
बी० सर्वति । प्राकृत में सर्वत्र चतुथ्यंन्त के स्थान में पष्ठयन्त प्रयुक्त होता है एवं ताभ्यंन्त के स्थान में विकल्प से पी के एकवचनान्त प्रयुक्त होता है। प्रक्रिया षष्ठी में द्र० ।
अणो तो पञ्चम्यामचोबीर्घः । ३. १, ८ ।
कौ० 'णोत्तो' इत्येतत्यक्त्वा पंचम्यादेशेषु नाम्नोऽचोदीर्घः स्यात् । अणो तो इति किम् । मुणिणो जिणतो ।
वी० अणोत्तो इति । जो तथा सो वर्ज पंचम्यादेश से पूर्व नाम के अच् को दीर्घ होता है ।