Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 21
________________ १६ | प्राकृत चिन्तामणि जम् धामाई। सुगल, स्वा = तिष्ठति =चिदछ। खड-खगो। अकेरेव । छालो (ली - गो) सूहयो दुहवो १, ३. १४-१५-१६ द.। टक्को। ठाइ। डिम्मो। क्वचिन्न अटइ । ३१ । ॥ अथ चवर्गादेशः ।। । इति वगदिशः । (७५) वासल्लौखवित पिसाचयोश्चः । २,१,१२। बी० टठडामिति । अन् से परअसंयुक्तानादिट----- कौर क्रमादयनयोश्वस्य मल्लौवा स्तः । खसिना को कम से ----ल होते हैं। उदाहरण स्पष्ट हैं। खइश्री पिसल्लो पिसाओ। ।। अथ तवर्गादेशः ॥ बोर वेति । प्रथा का FIR दोन है. तमाम प्रत्यादौ उस्तोरप्रतिज्ञादावित्वे तु वेतसे हल आदेश होता है। खवित -पियाच-सु-१२ ।२,१,१८। चि=सि, ब-न स्व-खो ( २.२.१..कौ० प्रत्यादिष्वचाऽस्करके स्तवर्गस्य उः स्यान्नत १, २६) १. ८.३६ मा=पा-शि १, २, ३६ सा- प्रतिज्ञादी। प्रतिहारः-पडिहारो। प्रभृति =पहुति । स=सिल्लो। पक्षे त्राओ पिसाओ। प्रतिज्ञादौ तुन । १९ । पदण्णा पइछेत्यादि । इत्वेतु ॥ अथ टवदेशः ॥ वेतसे-वेडिसो। अनित्वे-वेअसो। गभितेण: । १६ । गम्भिणो। वाऽतिमुक्तके । २० । अणिउतयं (७६) कैटभ शकट सटा सुटोठंच् । २, १, १३।। अइमुतयं । रूदिते सदेणच् ।२१। कृण्णं (२, १.२१ । को० अचोऽस्करेके रेषु टोः टवर्गस्यल्लोनित्यं स्यात् । दी०प्रत्येति। प्रत्यादि में अच से पर अनादि असंयुक्त केडवो। सयढो । सढा । स्फटिकाङ्को ढयोल्लल्ली । १४। फलिहो । अङ्कोल्लो । लावा पाटि चपेटा वेणु तवर्ग के स्थान में ड होता है । प्रतिज्ञा में नहीं । वे उस में वडिशादो। १५ । काले इ. फाडेइ । चविला चविडा इत्र होने पर होता है। प्रतिहार–सु-प्रभृति--२, ३, बलिसोवडिसो आमेलो आवेडो पिठरेहो ६६ प्र-7, प. सूति-डि स्वा०-पडिहारो। १,३, ३३. २. १,७ भृ= प्र० सू० तिम्-डि=पहति ।। रएचडः । २, १, १६ । पिहडो पिढरो। २, १, १६ । प्रतिज्ञा प्रतिष्ठा - प्रT, २, २,१, १, २६ ति = वी. कैटमेति । कैटभ शकट तथा सा में असंयुक्तानादिर इ२, ३, २८.७५ ष्ठा=ट्ठा ३६. ७४ शा=ण्णा ३, को होता है। कंटम-सु-१, ३, ४६ कै =के प्र०१३ १.११ सु=लुपदण्णा पट्ठा । इत्यादि । वेरिसो ट-२,१, ४०भव, स्वा०-केदवो। शकट-सटा। १, २,११ द्र० । गभिति-सुतण २, ३, ६६.७६ -सु-ट-तु, यस कन्य, स्वा-सयढो सठा। भि-मि, स्वा० गम्भिणो। अतिमुक्तक-सुतिफलिही ३, १, ६. द्र० । अझोठ-सु-ठ-हल. स्वा० वा-ण २, २, ५ मु वा - २, ३, ६७ कत, -अहोस्लो । पाटयति = फालेइ.-१, ४, २३. २५ द्र. । २, २. १,३ कय३, १, २६ स्वा० अणिउँतर्य । रपेटा - चविला, हा १, ३, ४७ द्र. । वेणु-सु=णु- णत्वाभावे-अइभूत्तयं । २० । पदित-सु=दित =ण्ण लू-३, १, २५ स्वा. वेलू । पक्ष-थेणू । बडिश- --स्वा० = रुपणं ॥२१॥ सु-हिवा –ल, स्वा० = बलिसो (-श-) वडिसो । (७९) रसप्तत्याबावतरौकवल्याम् । २, १, २२ । आमेलो १, ३,८द्र । पिठर-सु-१६, ४-ह. र कौ० स्पष्टम् । सत्तरी, सत्तरह तेरह मग्गरं । करली । स्वा =पिहडी। १७ == पिढरो। १, ३, १६ 1 तरोतु कयली केली ।२२। प्रदोपिदोहदातसीशात(७७) टठडां उदलाश्चित् । २, १, १७ । वाहनेलः । ।२३। पलीवेइ । दोहलो। अलसी । कौ० अचः परेषामसंयुक्तानादीनां टठडा स्थाने क्रमेण सालाहणो। वा पलितनितम्वकदम्वे २४। पलिल डढलाः स्युश्चित्वान्न विकल्पः। घटघडो । मठ: पलियं । णि (नि) लम्बो णि, नियम्बो। कलम्बो -महो । गरुडो गहलो । अचः परस्यैव । घण्टा। कयम्बो 1२४ ले पीतेयः । पीव, अलं पीअं । भरतबेकुण्ठो कुण्डं =कोंडे। अस्केरित्येव । खट्वा = खट्टा। वसतौहः ।२६। भरहो भरयो । बसही वसई । ककुद

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113