Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 22
________________ प्राकृत चिन्तामणि | १७ कातरवितस्तिमातुलिङ चित् ।२७ । कउहं, काहलो. द-व २, ३, २६. ७५ धि = ट्टि २, २, १, ३ प. विहत्थी, माहुलिङ्ग । २७ । हो निषेधप्रथममेथि- स्वा० = व कट्टियो । २, १, ३१ ॥ शिथिर शिथिले । २ । णि, निसढो पढमो मेढी (८०) नरय णः । २, १, ३२। मिढिलो । २८ । वौषध पृथ्वीनिशीथे। २६ । बोस । ___को० अचोऽस्केरकेर्नस्य णत्व स्यात् । वचनं बदनं ओसहं । पुढची पुहवी । णि, निसीढो णि, निसीहो । वा-वयणं ।(==द २, २, १.३) ।२६। कदनवैदूर्ये डः ।३०। कणं । कयणं । वेइज्जं । इति तवर्गादेशः । वेरुलिअ । ३० । दो वमकदथिते । ३१ । कट्टियो ॥ अथ पर्वर्गादेशः ।। २,१,३१ । (८१) पोः पापद्धौरः । २, १, ३३ । बो० र: सप्तेति । सप्तत्यादि तथा जरुवाची कदली शब्दों कौलपो: पवर्गस्य र: स्यात् । पारद्धी । यमौ कबधे। में तवर्ग को र होता है। सप्तति सु सप्तदश = गद्गद ।३४ । कयन्धो कमन्धो । कवन्धो इति (त्रि. व्या. -सू-कदली-सु-प्र० सू० तिर २, ३, ६७. १.३, ६२) ।। शबरेमच :३५। समरो।वा नीपा७५ प्त त्त. दग=ग २, १, ५१ - ३, १,२५, पीडे। ३६ । नोमो, वो । आमेलो, आवेडी। ३६ म्वा० सत्तरी ससरह गरगरं करली। केली, तेरह ही पोरिति । पापनि से अच से पर असयुक्तानादि पवय १, ४, २, ४ द्रः । प्रदीप् =णि-ति२, ३, ६ = प० प्र० सू० दीली ३,३,१, सि६ ११ णि को रंफ होता है। पापाद्ध-सुप्र० मृग पर -३, २१ ए=२.१, ४१ पे वे--पेपीवेइ । शतिवाहन-- १.२५ पारद्धी। कबन्ध----सु =३४ ब-म-य, त्रि. =त=ल १, ४, ३६ शा--सा २,१, ३२ न=ण ग. व-स्वा० = क य, म, वं-धो । शबर-सु-३५ २.२, १ वा= आ १,१, २. संधिस्दा० मालादुनो। बम, १.४, ३६॥ = स, स्वा० समरो। नीयप्रायोऽलुपि-मालवाहणो । पलित-कदम्ब-नितम्ब सु- सु=३६ प=म, पझ२, १,४१ व १,४, २३ (= तद २४ ल, पक्षे २,२, १, ३ य, स्वा० पलिम णि, नी- वाणी = णीमो वो । आमेलो १, ३, ६ द.) (=नि १,४,२३) लम्बो णियम्वो। कल, यम्बो। २) फो भहौ।२,१,३७। पषिलं २, ४, २३ टी० २४ २०। मरत-वसति--सु को. अचोऽस्केरके: फस्य त बहुलं भही ना स्तः । २६ तह पक्षे २,२, १, ३, तम ति= स्वा० = भरहो, यो। बसही, ई। ककूद - कातर-बितस्ति पवचिद्भः । रेफः = रेभ: । क्वचित्तुहः मुत्ताहल । मातुलित- सु=२७ द -- स-६ २,२, १, १,२६ क्वचिद्वयम् । समलं महलं । क्वचिन्न । कसरणमु=उ-स्वा = उहं । २,१, ४७ र --ल-कालो । फणी । अचः परस्यैव । गम्फइ । अस्केरे वा । पुप्फं। २, ३, ४२. ७६ स्ति-ति, स्था० - विहत्यी । गहु अकरेव । फणी । ३७ । विषमभ्रमरयासो।३८ । लिङ्ग । निषेध-प्रथम--मेथि-शिथिर - शिथिल- विमढो विसमो। भसलो भमरो 1 मोऽभिमन्यौव: सु २८ ५ -- य = ठ, स्वा० कार्य १, ४, २३, ३६ निः । ३६ । अहिवन्न अहिमन्नू ।। कैटभे चित् । ४० । थाणि , प= =स २,१.४३ र=ल=णि, निसढो केढवो । मेठी--सिढिलो। परमो १,२, १६ द्र. । औषध- दी० फाइसि । अच सं पर असयुक्तानादि फ के स्थान में पृथिवी--निशीथ-सु-२६ =थ =वा-- २, १, भ... हटादेश बहुल प्रकार से होता है। रेफ---सि (= ह १,३, ३४ औ=ो ४,२३ नि-णि ३६ प.- शि) फा----भ-स्वा० = रेभो सिमा । मुकाफलं /श-हु स्वा० - पोसहं, हैं। पि, निसीहो, हो । पूरवी--- सू३,१,१, ४२) --भह २, २,१,३ का-या ३, १, २, ४२द्र.। कदन--वैदूर्य-सु ३०८-२.१, १,२५, २६ स्वा०-सभरी, महरी । सेभालिया, मेहा३२ न=ण १, ३, ४६ बैबे २, ३, २१, ७५ य= लिया। समलं सहल । क्वचिन्न । कृष्णफणिन्-~१,१, ज्ज, स्वा० करणं बैडज्ज । पक्षे २, २, १.३ द- २८ लूप २,३,१५ण-पिण १, ४, ३६ पि= य=कयणं । २, २, २४ बेरुलि। कथित-सु३१ सि– स्वासणफणी।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113