Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 30
________________ प्राकृत चिन्तामणि | २५ = पहलायो कम्हारे 1६१ । बनस्थति वृहस्पति-सु-६३, दी येति संयूक्तयों में ऊर्वस्थित कादि को लुप ७५ स्प स्स पक्षे=४६ एफ-ति२, २,१,२,१, होता है। में नहीं होता है। भुक्त-षट्पद-उत्पात-गुप्ति २६ इ३.१, २५ स्वा=२, १, ३२ नण १, ३, -दा-बांग-मदगर-दू-ब-अन्त पात--निश्चल२७३ -यणस्स, प्फेई । वहस्स, फई। २, २, ११ गोण्डी-स्नेह-म-प्रे. सू. के-ट-त-प-ग-इभयस्सई, फई-विह०१, ३. ३७.टी०३८ द्र० । ६२। द-कप - --स-- लुप् ७५ द्वित्व ७६ पूर्ववर्ण तुहं १, ३, १, टी०५१ दाहिणो १, २,०टी० ८ द्र। -(३.१.१३, २५, २६) --स्वादिकार्य ... भुत्तं । १, ४, दी -२, ४,३० स्वार्थ र दुःस्व ---- सु प्र० सू० ह ३५ ष=छ=२, २.१,२, द-य-छप्पयों उप्पायो ३,१,२६-दीहरो, दीहो दुहं । पक्ष, २. ३६ ह्रस्वं अन्तप्पायो। इत्यादि । में २, ३,७२ से 7 लुप ७५ २, ३, ६७. ६६. ७५. ७६ =दिग्ध दुक्ख । बाप्प-गु द्विस्य समुदो चंदो मन्द । लपाऽभावे अदनिषेधसेट= ह्रस्व, पन्है, ४६. ७६ फ्फया हो (अर्थ) बस्फो लुप्- समुद्रो चन्द्रो मन्दं । (उष्मा)। कुम्माण्डी-सु= १, २, २५ टी० २६ द.। नमपाश्मश्रुश्मशानेऽधः । २, ३. ६७ ।। कार्षापण-सु--/---हा २,१.४१ प व १, २, ३३ का-वा.... क-कहावणो काहावणी। कौ० संयुक्तोष्वधः स्थितानां नमयां लुप् श्मधुश्ममाने योन । न । नगगो। म । रस्सी । या 1 कुडं तिविह प्रकरण समाप्त। सल्लं । श्मश्रुश्मशानयोस्तु मासू मंसू मस्स। [अथ संयुक्ताबयवलुप् प्रकरणम्] मसाणं । निष्प्रभनिस्पृहपरस्परस्तम्बतमस्तेषसोलुप दो० नमामिति । संयुक्त में अघस्थित न म य को लुम् होना है । मध तथा शमशान में नहीं होता है। नग्न-- कौ० पषयोरपवादः । एषु स्केरेकषेशयोःषसोलुंप कुड्य-सुप्र० सून-म=लुप् ७५ द्वित्व-सुप्र० स्यात् । णिप्पहो, णिपिहो, परोप्पर, तम्वो, सून-म-लु ७५ वित्व, स्वा.नागो कर रस्मिसमत्तो। रस्सो -२, ३, ५२३० । बी० निष्प्रभेनि । निष्प्रभादि में संयुक्तावयब-पकार तथा मकार का लुप् होता है। २, ३, ४८ प ४६ फ का रलवामुभयेवामन्द्र । २, ३, ६८ । अपवाद है। (मिर =नि १, ४, २३ दि०) प्रभ-णिस्प- को संयुक्तध्वधिस्थिताना र-ल-वां लूप स्यान्नशन-निस्पृह-परस्पर-स्तम्ब-समस्त-सू-प्र. सु. तुवन्द्र । अत्त झाणं । सूक्कनाणं। सहो। अधः । स्त-प्र-स्प ----सुप २, ३,६६. ७५ प्र. गेही पिक्क सह । अत्तं रुद्द तहा धम्म सबके प्प २,१, ७भ-ह- स्वा-णि, निप्पहो। १, ३, २१ झाणं चउम्विहं । तत्थ मोत्तण वे अज्जे घेत्तब्वे ऋ---इ-णि, निपिहो। परोप्परं १, २,२६टी ३१ द्र एव सम्बो समत्तो। ___ आर्त रौद्र तथा धर्म शुक्लं ध्यानं चतुर्विधम् । कटलपगडद =के पशरामूलमन्द्र । २, ३, ६६। तत्र मुक्त्वा आद्ये ग्रहीतव्येचरमे द्वे । १ । अवेन्द्र को० संयुक्त पूर्व स्थितानामेषालुप् स्यान्नतु ।। इति निषेधसामर्यादिह धात्रीचन्द्रोपमेरः' इति का । भुतं । द । छप्पयो । त। उप्पायो बा । गुत्ती। विकल्पो न प्रवर्तते । वन्द्र । (समूह)। ग। दुवं । ड। खग्यो । ६ । मोगरो=। ख। वो. रलेति । संयुक्त में उर्ध्वाधः स्थित र-ल-4 को दुक्ख । प । अन्तप्पायो ।श। णिच्चलं । ष । गोठी लुप होता है। बन्द्र शब्द में नहीं। आतं-रौद्र धर्म। स । नेहो । देतु समुद्रो चन्द्रोमद्र इत्यादि । धात्री- शुक्ल स (=श १, ४, २६) ब्द = सु-- प्र० सू० र -ल चन्द्रतुल्येरः (२, ३, ७२) इतिलुपोऽभावे प्राप्तस्य -व-लुप् ७५. ७६ = १, २, २६ ह्रस्व-स्वा = अत्तं द-लुपोनिवर्तकोऽद्र इति निषेधः। रुद्द धम्म सुवक । एवं सर्वम् । १ .

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113