________________
२६ ! प्राकृत चिन्तामणि
मध्याह सर्वज्ञोपमयोर विज्ञाने हो; । २, ३, ७०। य= २, ६ को-कं २. ३, ६७ स्य – स' अनुस्वार से कौ० मध्याह्न हस्य विज्ञाने भिन्न सर्वश तुल्ये च पर है स्वच् से पर नहीं होने से 5 द्वित्व म्वा० -- कसं वयंसो। त्रस्य वा लुग । मज्झण्णो मज्झण्हो। सब्वज्जो अको क्यों ? खम्भो तम्बो २, ३. ४. ६५ में आदि न-- सव्धष्णू । विशाने तु विपणाण।
त को द्वित्व नहीं होता है। असंयूक्तयोः क्यों ? न्यन्दो मन्तू
इति लुप्रकरणम्। में संयुक्त न्द न्त को द्वित्वाभाब के लिये है। २, ३, ४३, बी० मध्येति । मऽवाहन में तथा सर्वज्ञ तल्य में नको १० । अहो: क्यों विहली कहावणों में को अद्वित्वार्थ । विकल्प से लुग होता है। मध्याह्न--सु०-प्र० सू०
१. ४, ३३, २, ३, ६४८० | १, २, ३६ ह्रस्व -- हल-है - बा० लुप् २. १, ३२ युग्माभ्यां प्राक्पूवौं । २, ३, ७५ । न=ण २, ३, ७४ पण, २, ४.७५ ध्य = उडा ३.१.१, -माझा
को द्वित्व प्रसंगे वर्गस्य युग्माभ्यां प्रथम द्विती: २, ३. ३८ हल ::: --
__ याश्यां पूर्व क्रमात्पूर्वी प्रथम द्वितीयौ स्तः । शेष । मज्झण्ही । सवष्णू १,२, २० । विज्ञानं-२,१, १२ न=णं २, ३, ३५. ७४ ज्ञा-- गणा =दिणाणं ।
वग्यो । आदेश भियख। समासे । बद्धप्पल । हरयहाँ बलुप नहीं । । लुप्रकरण समाप्त । खन्दा । मुकादो-नवखा महा। प्रभतादौ-ओक्खलं ।
द्वित्व प्रसंगे सत्येव । ख्यात: खायो स्तम्भः - [ अद्वित्व प्रकरणम् ]
खम्भो । द्वित्यमदीर्घा दयोचोऽका वस्ययोः शेषादेशयोरहोः
वी० मेति । हिन्ध प्रसंग में नाबादि के द्वितीय से पूर्व में १२, ३, ७४ ।
प्रथम तथा चतुर्थ से पूर्व तृतीय होता है। व्याल्यानको० अनादौ स्थितयोरदीर्घादचः परयोरसंयुक्तयोः ।
ध्यान-सु–१, २, ३६ ह्रस्व २, ३, ६७.६८ य-र शेषादेपायोद्वित्वस्यान्नतु हस्य । भुतं छप्पयो । रगों
- लुप् शेष ख --- करन. घ-- रघ---३, १, १३, २६ भिवख्न । दीर्घात्तु कासवो पास । अचः किम् । कसं ।
रवा = वग्यो, वडा--। व २, १.३५) भिकाजू वयंसो। अहोरिति किम् । बिहलो कहावणी घार १२.३, ६) में आदेश । अशेषानादेश बद्ध-फल २,३। सामोपडी सन्देरं बम्हचेरं अच्छेरं पेरन्तं इत्यादो दिन प्रसगे-- एफ = वद्धप्पलं । आदेशे-हरस्कन्दीरेफस्य न द्वित्वं दसारो अदीर्घादिति निषेधात् । २, ३, ३, प्र० स० स्क- ख ३, २, ४० ओ= जस् अकाविति किम् । स्तम्भःखम्भो। स्तम्वः -- ३,१. ४ दलुप १.१.२ दीर्घ-- हरवखन्दा । नख-जस् तम्बो । अस्कोरिति किम् । चन्द्रः = चन्दो। मन्युः। =७८ द्वित्व प्र० प्रकृत सू० व – उस पक्ष २. १. ७४मन्तू।
-११, १५ थचनादि पुस्त्व, स्त्रा-नवखा नहा । बी०दित्वमिति । दीर्घ अन से पर अनादि-असंयूक्त ओवखलं १, ४, ६ द्र० । ७४ । -fusशेष तथा आदेश को द्वित्व होता है। भिक्षुसु शेषातादेशयोश्च समासे । २,३,७७३ =२, ३, ७५ क्षुदखु- स्वाभिमनु । १० रग्गो।
__ को० चात् शेषादेशयोश्च द्वित्वं वा स्यात् । सपि६७ | भुस छप्पयो इत्यादि ६०1 अदीति क्यो?
. वासो सप्पिवासो। बद्धफलं बद्धप्फलं शेषे। कुसूकश्यप-सु-२, ३, ६७ श्य-य-लुप १,२,७ दीर्घ वासास ४, ३६ श=स २, १, ४१ पच ३, १, १३ सू'- मप (प्र) यरो कुसुमपयरो। आदेशे। हरओड कासबो, पाश्र्व-म, -२, ३, ६८ -लुप्श-स खन्दा। देवत्थुई देवथुई । आणालक्ख, खम्भो। ३,१, २६ स्वा० =पासं यहाँ दीर्घ से परस को तथा धीर, २, ४, १द्र। तुरं मच्छर पेरन्तं दसारं आदि में रेफ को द्वित्व नहीं होता तो समास में अशेष-अनादेश तथा शेष-आदेश को है। अचः क्यों? कांस्य-सु-वयस्य--सु १,१, ४६ विकल्प से द्वित्व होता है। देवस्तुति-सु-२, ३, ४२