Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 28
________________ प्राकृत चिन्तामणि | २३ १, ४, २० टड्ड-द-वा -हड्ढो-दहो। विम पी० स्तपिचति । नत को जिता पी० स्तश्चिदिति । स्त कोप नित्य होता है। स्तुति-इस्त (=द २, २, १ लुग-असंघि) ड्ढो । ३२॥ -सुम्बा प्र० सू० स्त-थ-७६ स्थ२, १ (१०२) दत्तपञ्चदशपञ्चाशतिणः ॥२,३,३४॥ ति ईथुई, इत्थो। रतव-उत्साह-म-प्र० स० कौ० एषु स्के नित्यं णः स्यात् दिणं, पण्णरह, स्त-प-ह-र-स्वा-यवो, ७६ प य = पण्णासा । ३४ । ज्ञम्नयोः । ३५ । णाणं । पज्जुण्णं उत्थारो। पक्षे २, ३, ६७ स्त =त तयो । उम्छाहो १, ३, १४ द्र०। ४० । माथु-चिहन-सु-४२ न्युमन्तु, 1 ३५ | पटोवृन्ते । विण्टं । ३६ । ण्ड:-कन्दरिकार्मि इनन्ध -स्वा = मानू २,२, १ प्राय: अनादि = भिन्दिपाले । ३७ । कण्डलिया। भिण्डिवालो लुम् - इन्धं । पर्श-२, ३, ३८ हन=ह. ६८.७५ । २, ३, ३७ । न्य ==मन्नू पिण्हं । ४२ 1 बी० दत्तति । दत्तादि श्रय में संयुक्त को ण होता है। दिण्णं १, २,१०० पञ्चदश पश्चाशत् =प्र० स० च= (१०५) पो भस्मात्मनि । २, ३, ४३ । ग=७५ द्वित्व २, १, २२. ५२ दश =रह = पण्णारह। कौ० अनयोः स्कर्वापिः । भप्पो भस्सो। नान्तत्वा१. १, ३३ तू आ–दीर्घ ४, ३६ शाम सा-पण्णसा । सुस्त्वम् । अप्पा अप्पाणो, अत्ता । ४२ । कमङ्मोज्ञान-प्रद्युम्नी-प्र० सूशण २,१,३२== श्चित् । ४४ । प्पिणी। रुक्मी-रुम्मी वि० व्या० णाणं । प (-२, ३, ६६) ज्जु (-धु २१, ७५) १, ४, ४३) (है. रुच्मी ८, २, ५२.) इत्यपि । ड्य । म्न-३५ ७५ ण-स्वा० = पज्जुणो। विष्टं १, ३, ३७ कुम्पलं । भीष्मष्प-स्पांफः । ४५ । भिष्फो । शस्प: टी० ३६ ६० । कण्ड (=म्द ३७) लि (= २. १, ४७ =सफो । स्पन्द: फन्दो । ४५ । खेश्लेिष्मणि ।४६। रि)२, २, १ का=आ–१, १,६= कण्डलिया। सफो । सिलिम्हो। होर्वेमः । ४७ । जिहा-जिभिन्दिपाल–सु ३७ न्दि =ण्डि २,१, ४१ पावा- भा जीहा। विह्वल:-मिन्मलो विठभलो विहलो। स्वा०=भिण्डिवालो। ३७। उभं उद्धं । ग्मोमः । ४८ । जुग्गं तिमां न्मोमच् । (१०३) क्षणश्नष्णस्नणहनाह । २, ३, ३८ । । ४६ ! जम्मो (नान्तत्वात्पुस्त्वम्) । वम्महो। ४६ । खेम्भिः कश्मीरश्लेष्मब्राह्मणब्रह्मचर्ये । ५० । को० क्षणतिण्हं सह, (श्न) पण्हो । देण्हू (स्न) कम्मारो। कम्हारो। सिलिम्भो सिलिम्हो। ब-मण जोहा । वह्निवण्ही । पूर्वाहणः-पुवण्हो । ३६ बम्हणो । बम्भचरे बम्हचरें। ५० । आम्रताम्रम्वच सूक्ष्म म क्षोण्हे हो । ३६ । साह सुण्ह सुहुम ।३।।५१ । अम्बं तम्बं । अम्बिरं, तम्बिरं चेति देश्यो। वी० क्षणति । क्ष्णादि को एह होता है। तिण्हं २, ३, २, बी० पो भस्मेति । भस्मन् तथा आत्मन् में संयुक्त को प ३, टी० ए०। प्रलक्षण–प्रश्न'-विष्णु-ज्योल्ना विकल्प से होता है। मस्मन् (१.१.१७ पुस्त्व)पूर्वाह्ण-वह्नि-सुप्र० सू० क्षणादि =म्ह २, ३, ६८ आत्मन्-१,१,२८=न = नुप् २, ३, ६ मा=अ प्रक ज्यो -जो ६९ प्र प, पल =श (१,४, ३६-स) , सू० = स्म-त्म-प-७५ प्प-३.१.१३ सु- मोड़ = २, ३६ ह्रस्व २, ३, ६६. ७५ व-ब्व-स्वा० मा सह भरपो अ३,१.४६.५७ आत्मन् --अन-आ-आण ३.१, पण्हो वि. वे (१, २, ४०) ण्हू, जाण्हा, पुन्वण्हो वही । ११, १३ सु-लुप - ओह अप्पो, अपाणी । पक्ष ३,३. 1 ३६ । सूक्ष्म-सुण्हं १, ३, १६ द्र० । २, ३, ४० ।। ६७. ६८, ७५ भरसो अत्ता 1 ४३ । रुक्मिणी-२,३, (१०४) स्तश्चित् । २, ३, ४१। ४४.७५ क्मि=प्पि- रुपिणी । रुक्ष्मी=म्म -मकौ० स्तस्थो नित्यं स्यात् । हत्थो धुई। थोवास्त- मम्मी रुमी । ४४ । कुहमल-इम -- प= १, १, ४६. चोत्साहे बेरोइश्च । ४० । थवो तवो। उत्थारो ५" कुम्पलं कुंपलं । ४४ । भीष्म-मु १, २, ५६ ह्रम्व उच्छाहो। मन्युचियोन्तिन्धो । ४२ । मन्तू २, ३, ४५. ७६ ष्म = प्फ....स्वा० =मिष्फो। शप्यमन्नू । इन्धं चिण्हं (१४२) स्पन्द-१, ४, ३६ पास, - सप्फो फन्दी । ४५ ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113