Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 26
________________ प्राकृत चिन्तामणि ] २१ तत्त= इवो मुत्तो सत्तो । ४, ४, ३५ निपानन, (६६) प्रायस्त्व व द्वध्वां च छ ज झाः । २, ३, १४ ॥ रुग्णो लूम्गो। २, ४, २० त्व-दा- तण २, ३,६६,७५ को लादीनां प्रायश्चादयः क्रमात्स्युः । णच्चा । तमाउत्तण-मातुतं । २ । तीक्ष्ण= शुष्क- ..सु- १. पिच्छी। विज्ज । बुज्झा सावसं = सज्झसं । १४ । २, ३६ एनी =ति, ४, ३६ शु-सु प्र० सू०४णक ऋक्ष्योत्सवोत्सुक सामर्थ्य छ: । १७ । रिच्छो, न्छ । २. ३, ७६ वख ३, १. २६ स्वा० = तिक्खं सुखं । रिखो, वखं । उच्छवो ऊसयो । उच्छुओ ऊसओ। पक्षे २, ३, ३६ क्ष्ण =ह =तिण्ह । ६७, ७५ = सामच्छ, त्थं । १६ ।। पककक सुक्क । स्कन्द-सु ३, स्क= =३.१, १३ वी०प्राय इति । त्यादि को क्रम से चादि होता है। ज्ञात्वा =खन्दा । पक्षे २, ३, ६७ स्फ-कन्दो। ३ । स्फेटिक १, ३,३६ ह्रस्म २, ३, ३६ ज्ञ=ण १४, ७५ त्व क्षेटक-सु-७ स्फे न्-क्षे =खे २,१, १७ टि =हि २, च्च-च्चा । पृथ्वी-१, ३, २६, ३३,=पि-पु२, २,१,३ अ, य--स्वा = खेडिओ, यो । ७ । ३, ९५ च्वी-शुवी वा पक्ष १४, ७५ च्छी २,१,७ निष्क स्कन्ध–सु= क = स्क-ख= २, ३, ७६ -दख १,४,३६ नि-या-णि-स्वा=णि, निक्स्यो । खन्धी शु-है-पि, पृहुवा, पिच्छी । विद्वम्-सु = १.१, ११1८ असंज्ञा में निष्कम्प-सुन्-२,३,६७, ७५=tक वा--पलीवत्व २८ - नुस् २.३.१४.७५ -उज ३.१,१३. २६ स्त्राः =निज्जो विज्ज । 4 -वर. कक-णि-कम्पो । णमुक्कारो १, २, ३१. । । १.४१) ता-२, ३, १४,७६ मावज्झा । साध्वस लक्षण-सु-२, ३, ६,७६क्ख : स्वा = लक्खयां । क्वचित् - - -क्षी-स्त्री-झी-छी- _ -सु-१, २, ३६ लग्न. व =ज्झ-म्दा.- सन्यमं 3 :२९ ल' छोणं । श्रीणं शीणं। शी--य---ते =शी ३, ४,४८ - ।१४। ऋत - उत्सव-उत्सुक-सामध्यं—मु-२.. य= इज्ज १.१.२७ मी-ई = थ्यं = नुपु ते १६.७६ क्षत्स , ३, ३ छ १,३, ४४ ऋ=रि, १ इ-शिज्जद। रक्त शुल्क-सु-१०=क्त ग -२, वा--पक्षीवत्व-स्वा०-रिछो, च्छं। यामच्छं। पक्ष ३, ७५ गारग्यो । करु-शु-सु-सूज । पक्ष २. ३, ६.६८. ६६, ७६ -ख, थ्यं =च्छ =रिक्त्रो , २, ३, ६६. ७५ = रत्तो सुबकं । १०। शुखल-सु-११ ... वख । सामत्यं । उच्छतो उच्छुओ{-क-लुप -असंधि)। ड्ड-स्वा० १, ३,२७. ४, ३६ शससकलं कसबो कसुओ १, ३, १४ ः। ।। २३, ११ ।। (६७) लक्षम्यादौचित् । २, ३, १७ । (६५) चश्चत्वरकृत्तौ । २, ३, १२। कौ० लक्षम्यादीस्केनित्यं छ: स्यात् । खफयोरपवादः । लच्छी। स्पृहा-छिहा । आर्षे-इक्खू खीरं सारिकौ० अनयोः स्केः नित्यं च: स्यात् । चच्चरं । क्वमित्यादि। १७क्षमाक्षणयोरिलामहयोः । १८ । किच्चा। १२ । त्योऽचैत्ये । १६ । सत्यं-सच्च । छमा छगो । इलामह्यो-खमा खणो।१८। ह्रस्वादरेत्येतु = चइत्तं चे इयं। निश्चलेत्सप्सभ्यश्चाम् ।१६। मच्छसो अच्छरा पी० चइति । चत्वस्कृति में स्व-त्ति को नित्य च होता मिच्छा पच्छिमो। निच्छलेतु-णि, निच्चलो। है। चत्वर कुति-सु-त्व-सि-च-२,३, ७५ च्च- बी० लक्ष्म्येति । लक्ष्म्यादि में नित्य छ होता है । लक्ष्मी३.१.२५, ३६ स्वा०-१,३, २६ कृ-कि- चञ्चरं । रगृहा-सु-प्र०सूक्ष्म -स्य-छ् २.३.७६च्छ-स्वा० किच्ची । १२ । सत्य- कृत्य- भृत्य-सुत्म -च- -लच्छो छिहा । आर्ष में इक्षु-सादृक्ष-क्षीर-२.३. -इ-स्वा०सच्चं किच्चं भिच्चो। चैत्य में १,३,६९--अस्तु-ख. झी=स्वी. १, ३, ४३ - ५३ ऐ-अ६२,३,६८.७५ त्य-त स्वा० पत्ता रि-स्वा०%इक्व, सारिखं । खीरं ।१७।१८ । । ८७ । स्म-तिय १, ३, ४६ चचे २,२,१ ति मत्सर-मिथ्या-..-पश्चिम–मु-१९ छ=च्छ-स्वाक १, १, २६% इयं । आर्षे चीवन्दणं । १३ । मच्छरो आदि। अरछरा १,१, ३६ .। निश्चल

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113