Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 25
________________ २० | प्राकृत चिन्तामणि - - Kare - - पशे २,२, १. लुम् ३. पदवहो भायण राय उलं । ७। बी० माविति । मातृ-पितृ-स्यस =प्र० मूग नछा-- हुथ्य-निरालयः - कालायस--.. सू० य=लप १, सिया-१, ३, ३३ तृ८ -३२, २, १ त लुप् १ ३, २६ ह-हि-स्वा० -हिवं किसलं कालासं । पक्ष १, २६ असन्धि-माउच्छ: माउसिआ पिच्छा हिययं फिसल कालायसं ।। दुर्मा-देवी पादपीठ पिउसिना । पादपतन-चुम्नर-- सु = F देद-लुप् २, ३, ६६, (२) दादा दंष्ट्राचाः । २, २, २१॥ ७५ गाना - दुम्माकी । २, १, १७. ४१ प-वढ- को० दंष्ट्रायाः दाढा स्यात् । दंष्ट्रा-दाढा। ढ पाबीलं । २, १, १८ त-पावण । उम्बो । वा वृक्ष पूर्वयों रुक्ख पुरिमौ ।२,२, २३ । ले २, २, १, दलुप् असंधि दुग्गाएवी उउम्बगे। अनयोरेती क्रमाद् वास्तः। वृ= रुक्नो वच्छो । २,२, १.३५ -यवीद पायवरणं । ९ । यावत् . पूर्व =पुरिमो पूच्चो। क्षिप्तवैदूर्ययोश्ट वेरुलि। आवर्तमान-अवट --जीवित–तायन्– देवकुल -प्रावा- २, २, २४ । छूढ खित्त । वेरुलिअं वेडुजं । रफ-सु-१० सू० व-सुप्-वा- १, २८ - दी० देति । वृक्ष यो रुख पूर्व को पुरिम आदेश विकल्प लुप १, ४, २८या जा १, २, ३६ ह्रस्व २, ३, ६६. से होता है। वृक्ष-सु-१, ३, २७ वृ-व-पूर्व-सू ७६ ततः प्राप, २, २, १. तज कु= ३, प्र० स० वृक्ष = रुक्म्न पूर्व = पुरिम, पक्षे १, ३, ३६ पूक-य-- जावता अत्तमाणो डडो (८ २, १, १७) =२, ३६, ७६ क्षक्ल । जीओ देउलं पारयो। पक्ष-जाय-ताच बाबत्तमाणो ॥ अथ संयुक्त हलादेशः ।। देवउल पाषारयो। एवमेव -- आदि ब-लुपु एमेवा पक्ष (६३) स्कः । । २, ३, १॥ एवमेव । २, २,१०। ॥ इति साज्माल्लुप प्रकरणम् । कौ० अधिकारोऽयमायादय परिसमाप्तेः । तस्मादितः परं करिष्यमाण कार्य स्के:- संयुक्तस्य हल: संबंधि।। अथ निपात प्रकरणम् ॥ स्यात् । (EO) धति दुहित भगिनी वनिताना दिहि धुआ ) वादष्टरुग्णमदुत्वमुक्तशक्तकः । २,३,२। बहिणी विलयाः । २, २, १४ । कौ० एषु स्के; को वा स्यात् । डक्को, डट्ठो । लुक्को, कौ० धृति प्रभृतीनां स्थाने दिह्यादयो वा स्युः । दिही लुग्गो । मासक्क, माउत्तणं । मुक्को मुत्तो। सक्को धिई। धुआ दुहिआ। वहिणी भइणी। विलया सत्तो । २। 'खस्तीक्षणशुष्के-स्कन्देतुके: । ३ । वाणआ। घरोगृहस्यापतो। १५ । देवधरं । अपती तिववंतिण्हं । सुक्खं सुकं । खन्दो कन्दो। ३ । विति किम् । गवई । वृहस्पतो वृहोभयः । २, २, स्फेटिकादौ । ७ । खाड़ओ। खेडयो। ७ । संज्ञायां कस्कोः । ८ । णि, निक्खं । खन्धो । संज्ञायां किम् । बी० धुतीति । धृति को दिही, दुहित को घुआ भगिनी। णिक्कम्पो जमक्कारो।। क्षस्यक्वापिछजावपि को वहिणी, वनिता को बिलया आदेश होता है। देव-गृह लक्खणं । झीणं झिज्जइ । ६ । वारक्तशुल्फयोगङ्गी। सु-गृह घरं ३,१, २ स्वा० का देवर। अपतौ १० । रग्गो, त्तो । सुग, क्क । १० । शृंखले । ११ । क्यों ? गृहपति-सु में नहीं होता है. .-२, १, ४२ पतिपव २,२.१ति-इ ३.१.२६ स्वागहबई १, च । ११ । सङ्कलं । २, ३. ११ ॥ दो० बादष्टेति । दष्टादि में संयुक्त को विकल्प से क होता ३, २७ गृ-ग गहवई । बृहस्पति- सु-प्र० सू० है। दष्ट -रूण-मृदुत्व. मुक्त-शत-सुप्र० सूक वृह -- भयशेष २, ३, ६७. ७५ प --मू तिई पूर्व- t- -त्व---त क -२, ३, ७५ के १, ४, २० वत् = भयस्सई। दबा -है स्वाः 'डक्को । २. १, ४७ - लु (६१) मातृपितुः स्वसुश्च्छसि। २, २, २०। लुक्को । १, ३, २८ मृ=मा २, २, १. १. १, २६ कौ० आभ्यां परस्य स्वसृशब्दस्यतावादेशोस्तः । g=पु असंधि =माउक्त । मुक्को। १. ४, ३६ माउला माउसिआ पिउच्छा. सिआ। सक्को । पक्ष २, ३, २८.७५ ष्ट-छ, ६७. ७५

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113