________________
२२ | आकृत चिन्तामणि
सु १, ४, २३. २, ३, ६७, ७५.३, १२, १३ = णि. (१००) स्ठः । २, ३, २७ । निश्चलो । १६ ।
(८) जोय्पर्धाम् । २, ३, २० ।
कौ० सेज्या सायाज्जादाभिमन्यो । २१ । अहिमज्जू, ज्जू, वष्णू, मन्नू । २१ । झोध्वजे । २२ । झयो धयो । २२ । योश्चित् । २३ | झाणं । गुझं । सज्झममितितु 'प्रायस्त्वदुब्वा । २, ३, १४ मित्येव सिद्धम् । इन्धौझा | २४ | समिज्झाइ !
घो० जोय्येति । व्य-ष-यं-रोज होता है । सेज्जा १,२, २३. सा सासु १, २, ३६ = अ- - प्र० सू० ज = २, ३, ७५ ज्म - स्वा० सावज्ज अज्जी | २० | अभिमन्यु सुप्र० सू० भ्युज्ज - ज = ७५ज्ज २१, ७ भि= ३२ मा पक्ष
२, ३, ६८. ७५, न्यु =न्तु–३, १२५ स्वा० बज्जू, अहिवज्जू, मज्जू, एथे अहिवन्तु मन्नू । २१ । ध्वजसु २ २ १ ३ जय स्वा यो धयो को नित्य होता है। ध्यान = मुह्य २, ३, ७५ - =
२, १३२ न
ज्झ =गुज्झां | सज्झसं २, ३, १४. सम्-इन्छ– (ति–३, ३, १) छ्झा-३, ३, ७५ झा ३, ४, ३१ वा - अ समिज्झाइ, कृ । २३, २४ । (C) टोsवातावर्तः । २, ३, २५ ॥ कौ० वार्तादिभिन्र्तस्य टः स्यात् । केवट्टो । वार्तादौ तु वत्ता- कित्तां । २५ । वृत्तप्रवृत्तपत्तनमृत्तिका - कदयितोष्टेष्टासंदष्टे । २६ । वट्ट, पयट्ट, पट्टणं, मट्टिया कवहिन, मट्टो, इट्टा, सदट्टो । उष्टेष्टासंदष्टेषु ठापवादः ।
बी० [टोऽवेति । वातविभिन्न शब्दों में तं को ट होता है । के (=कै – १, ३, ४६) वर्त - सुप्र० सू० ७५ तं ट्ट २, ६, १३, सु = ओकेबट्टो । वार्तादि में नो वार्ता कोति १, २, ३९ ह्रस्व २, ३, ६६ तंत्त ३, १, ११. २५ स्वा० =वत्ता किती । २५ । ब्रु-नृ= १, ३, २७ न, म, २, ३, ७५ तथं = ष्टष्ट=ट्ट स्वा०वट्टं । पय (प्रव २, २, १,३३ ६९) । पट्टणं (न) = २ १ ३२ मट्टिआ (का) कट्टियो २, ९,३१ । उट्टो इट्टा दट्टो । २६ ।
कौ० मुट्ठी । लट्ठी । दिट्ठी । २७ । अस्थिविसंस्वार्थेऽधने । २८ | अट्ठी । विठ्ठलं । अट्ठो (म्) । ने तु अत्यो । (धनस् ) । २८ । बा चतुर्थस्त्याने । २६ । चउट्ठो, त्यो । ठी, योणं । वी० टस्येति । ष्ट को ठ होता है। मुष्टि-दृष्टि-सु प्र० सू० ष्ट= ठ= '७६ ट्ठि २१, २५ स्वा० = १, ३, २६ = त्रिदिट्ठी मुट्ठी । लट्ठी १, ४, २० टी० ३० द्र० । अस्थि - ( १, १, १८ वा पुंस्त्व) अर्थ--सु प्र० सू० स्थि=थं = ७६ विसंस्थूल सुप्र० सू० स्थू = ठू३, ९, १३, २५, २६ स्वा० अट्ठो अट्ठी विसंठूलं । धनवाची अर्थ - २, ३, ६९ - स्वा॰ = अत्थो । २८ । चतुर्थ – सु- २६, ७६ र्य = ङ. अन्य १, ४, ६ . । ठीणं १, २, ३८ द्र० । २, ३, २६ । (१०१) गतं विछदसम्मर्दनक्ति कपर्दे स्वेच् वातु गर्दभे । २, ३, ३० ॥
=
I
story द्वितयस्य स्केनित्यं ङः स्यात् । गतॅटापवादः । गड्डो । विअड्डोत्यादि । गर्द मे तु वा गद्दहो गड्डहो । ३० । मूर्द्धाधं श्रद्धद्धौढोवा । ३१ । मूण्डर अड्ढ सड्ढा रिड्ढो इड्ढी । पक्षे मुद्धा अद्धं सद्धा रिद्धी इद्धी । ३१ । वृद्ध वृद्धि दग्धविदग्धे चित् । ३२ । बुड्ढो बुड्ढो डड्ढो विअड्ढो । ३२ | वी० गर्तति । गर्मादि में द्वितीय संयुक्त को उ होता है । गर्दभ में विकल्प से होता है। गतं वितदि--छदि— विच्छेद – सम्मर्द – मदित - कपर्दे —सु में द्विः संयुक्त को प्र० सू० डः ७५ ड्ड स्वा० कार्य गड्टो । विभ ( = २, २, १, १, १, २६) ड्डी छुड्डी, बिछडी, सम्मड्डो, कद (२, १४१, प ) ड्डी । गर्दभ - सु वाड्ड पक्ष २, ३, ६७.७५ २, १,७ ह स्वा० = गड्डहो गद्दहो । ३० । मूर्द्धम् अर्ध-श्रद्धा- ऋद्धि-सु = ३१ ढड्ढ — स्वा० अड् स (श्र २, ३, ६६. १, ४, ३६) १, ३, २६.४४ ऋ = इ-रिइड्डी रिड्डी । १, १, ४६.५०, २, ३६ मुढा पक्ष २, ३, ६६ मुद्धा | अर्द्ध श्रद्धा दद्धी रिद्धी । ३१ । वृद्ध-वृद्धि – दग्ध— विदग्ध – सु = ३२, ग्ध = द्वा-स्वा० = १, ३, ३३= बुड्ढो बुढी ।
|७६==
=
F