Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 24
________________ बी वामी नीमी वी सिमिणो १, २, १० ६० । ॥ यणादेश समाप्त ॥ ५१ । ॥ अथ शषसहादेशः ॥ (६) वशदिवसपाषाण प्रत्यूषे शरोहः । २१, ५२ । कौ० एष्वचोऽस्वयकीनां शषसांवाहः स्यात् । दह, दस वाजम्मी । दिव्हो, सो पाहाणी पासाणो । पच्चूहो, सो । ५२ । स्नुषायां ण्हः । ५३ । सुहा सुसा । ५३ | चन्द्राच्चहोघः । २१, ५४ । संघारो संहारो । सिवी सोहो । चादचः । दाहो दोधो । २, १, ५४ ।। ॥ इति शलादेशः । ॥ अथासंयुक्तानादि व्यंजन लुप् प्रकरणम् ॥ (८७) प्राोलुप कचतयगजवयवाम् । २, २, १ । कौ० अचः परेषामवस्क्यकीनां कादीनां प्रायो लुप् स्यात् । क तित्थयरो | च । सई । त । समिद्दीं । पारिऊ । ग । मयङ्की । ज । गजः । गयो । द । गदा गया । दयालू । व वडवानलः =त्रलयालो। अचः इत्येव । संकरो कंचणं अंतर कंपो संगम धणजयो संवदं । केनं । कुलं चलणो तत्रो परो गयो जल दया वेरा । स्केन । अर्को अवको । चर्चा = - चच्चा धूर्त: घुतो विप्रवित् । सर्गः - सग्गो | अर्जुनः अज्जुणो । उद्दम । सव्वं । प्राय इत्येव । सुकुसुमं सचापं सुतारं सपाव लोगस्सुज्जोअगरा ( favratri) || नविर्णात्परः । २ । शवहो सावो । आत्किम् । चिऊलं ॥ २ । यश्रवणोऽवर्णः । ३ । तित्थयसे जलयरो इत्यादि । अवर्णादित्येव । देअरो । क्वचित्स्यात् । पिवति पियइ ।। = बी० प्राय इति । अथ से पर असंयुक्त अनादि क गज दव को प्राथ लुप् होता है । नित्ययरो इत्यादि । १ । अवर्णं से पर प को लुप् नहीं होता है । सवही इत्यादि । अवर्ण से पर शेष अवणं को यश्ववण होता है । तित्य इत्यादि । शेष उदाहरण स्पष्ट हैं । = (८) मोजित्कामुक चामुण्डा यमुनासु । २, २, ४ । to वचोऽस्केर लुप् जित्स्यात | जिलाच्चो प्राकृत चिन्तामणि | १६ कारः सानुनासिकः काउंसो चाउँण्डा जणा । अतिमुक्तके वा । ५ । अणितयं अमुतयं । ५ । ॥ इति असंयुक्तानादि व्यंजनलुप् प्रकरणम् ॥ to मोजिदिति । कामुकादि में म को जिंदलुप होता है । जित्या उकार सानुनासिक होता है। अतिमुक्तक में विकल्प से होता है। अणिजतयं २ १ २० द्र । शेष स्पष्ट है। ॥ अथ साज्झलुप्प प्रकरणम् ॥ (८) साचोकोरागत प्राकार व्याकरणे । २,२,६ । कौ० वालुवित्यनुवर्तते । जितुन साचो हलोलुचिधानात् । एष्वचः परयोरचासहितयोगंकीबालुप् । आयो आगयो । पारो पायारी वारणं वायरणं । जोदनुजभाजन राजकुले । ७ । दणुवही दणुअवहो । भायणं भाणं । राउलं रायउलं । ७ । यो हृदय किसलय कालायसे । । हियं हिययं । किसलयं किसलं । कालासं कालायसं । ८ । दो दुर्गा देवी पादपीठ पादपतनो दुम्वरे । दुग्गावो दुग्गाएवी। पावोढ पायवीढं । पावडणं पायवडणं उम्बरो उम्बरी । ६ । यावदावर्तमानानट जीवित तावदेव कुल प्रावारके - यः । १० । कस्त्येवमेवे । जाजाव । अत्तमाणो आवत्तमाणो । बडो अवडो । जीअं जीविअं । ताताव । देउलं देवउलं । पारयो पावारयो । एमेव एवमेव । केरित्युक्तेन नित्यस्य । २. २, १० ॥ अचोऽकेरस्केरिति निवृत्तम् । । इति लुप् प्रकरणम् । दो० साचोरिति । बालुप् की अनुवृत्ति है। परन्तु अच् सहित हल विधान सामथ्र्यं से जद को नहीं होती है । आगनादि मे अच् पर असताना दिग तथा कको विकल्प से लुप होता है। जगत प्रकार-व्याकरण- सु-प्र० सू० ग क लुप् २, २, १,३ त== ३, १, १३, २६ स्वा० आया आगयो पारो पाया २. ३,६८ प्रायः पाका वारणं वायरणं । ६ । दनुजबध - भाजन राजकुल- सुर मे ७ सूज लुप् २, १, ७ धनण स्वा० दणुवही भाग राउल । =

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113