Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 20
________________ प्राकृत चिन्तामणि १५ ।। अथा संयुक्ता घनादिहलादेश ।। २८ -लुप १.१, ३६ ती = ति प्र० ० =वैग (७१) सर्वशषोः सः । १, ४, ३६ ।। २, १, ३२, न = ण ४,३,३६ स्था-1 ६६.७६ र्य कौ० सर्वत्र= आदावनादाबना दोवा वर्तमानयोः =त्य ३.१. २५. १३ स्वा० = रण गवासी, तित्यशषोः स्थाने स: स्यात् । श । सद्वोकुसो। ष । सण्डो गरो। लोकस्योद्योतकर जस् --प्र० ३ सू० क-वै निहसो (=निकषो) शेष: सेसो विसेसो। इत्य- ग १, २, ३६ स्यो-स्यु २, ३, २१.६८. ७५ द्यो :- जती संयुक्ताचनादि हलादेश प्रकरणम् । स्यु-स्सु २, २, १. व-लुप् १.१.२६ असधि :, १. ४जम्न् दलप्१.१.१२, पूर्व दीर्थ = लोग-मुज्जोजमग । मो० सर्वेति । सर्वत्र = आदि अथवा अनादि में स्थित पक्षे २, २,१, ३ क-य-ठाणयवामीत्यादि । श--ष को सहोता है । घाब्द-पण्ड-निकष--शेय शीकर-सु-१, ४,३६ मी=40 ४ सू० क भ -.. विशेष--.सु प्र० सू० श ष स २, १,६ कह, २, ३, ६६.७५ = ३, १, १३ म्वा० -सद्दी सण्डो ह =सीभरो सीहो। २.२.१ क-लुप सीगे। चन्द्रिका -कामा २, ३, ६ र-- लुप् चन्द्रिण। निइसो सेतो बिसेसो। चिकुर. निकष स्फटिक-- सु-छ - १, ४, ॥ अथासंयुक्तानादिहलादेश प्रकरणम् ।।। प- २,३,६७ म्फ-फ,२,१.१४ टि = लि. -६. (७२) अधोऽकरायावतः । २, १, १। १. १३ सु -- प्रोड् = चिहुरो निहसो फलिहो । ६ । को अधिकारोऽयं 'यादि (२, २, १०) त्यादि सूत्र (७४) खघयधभाम । २. १, ७ । यावत् हलाऽस्तै रितिवर्तते एच। तस्मादितः परं वक्ष्यमानां कार्य प्रायाकानं परस्यास्यं संयुक्ता कौ० असंयुक्तानादीनामच; परेषां खादीनां स्थाने मादेहलः स्थाने स्यात् । इतः परम शासन पायो हः स्यात् । साहा मेहो रेहो। महु, मुह । अस्कैरित्येव। मुख्यः-मक्खो। अरित्येव । मलुवपवादा: स्युरिति। गज्जन्ते खे मेहा । प्राय इत्येव । सरिसवखला। बी० अच इति । २,२,१० सूत्र तक अचोऽके: अधिकार पलयघणो, जिणधम्मो प्रणटुभयो । ७ । घोवा है, अत: अग्रिम कार्य प्रायः असंयुक्त-अनादि हल के पृथकि । ८ । भागिनी पुन्नागे गो मच । । । भागिणी स्थान में होगा। पुम्नामाई। लश्छागे ।। १० । छालो। वः सुभग ॥ अथ कवर्गादेशः ।। दुर्भगयोरुत्वै । ११ सूहयो दूहवो। उत्वे किम् । (७३) कोगो मदकलमरकते। २,१,२। सुहयो दुह्यो। इति कवदिशः । को अचः परयोरनयोरनादेरस्क: कस्य गः स्यात्। खति । अच से पर असंयूक्त अनादि सघयघम के मयगलो। मरगयं। लुबपवादः । वा स्थानक स्थान में प्राय: है मादेश होता है । गाम्बा वास्यादो। २,१,३। ठाणगवासी। तित्यमरी। शुभ -सू=१, ४, ३६ श-स प्र० सूख, घ–थ व लोगस्सूज्जोअगरा इत्यादि । पक्षे यथाप्राप्त भ-४३, १. ११.१३. २६ Faro =साहा 1 आदि । लुबादि। ठाणयवासीत्यादि। भही शोकरे । ४। __ मुख्य-सु-३.३.६.५६ ख्य-बखा-मुबखा, खे सीभ-हरी। सीमरो। भच्चन्द्रिकायाम् । ५। यहां संयुक्तादि में नहीं प्राय: होता है अतः प्रसयधनघन्द्रिमा। हश्चिकुर निकस्रस्फटिके । १६ । चिहरो सर्षपखल, जिनधर्म प्रनष्टभय मे नही होता है २.३. निहसो फलिहो। ६६ प्र० प ७५ र्म =म्म २८.७६. ष्ट-ट्ठ ८५ . बी० क इति । अच् से पर अनादि-असंयुक्त फ के स्थान रिष १, ४, ३६ प स २, १, ३२, ११ प--२६९ में ग होता है । मदकल-भरकत-सु--प्र. सू. कग न = स्वा० =सरिसव खलो इत्यादि । ७ । पृथक- . २,२, १.३ ६= =य ३, १, १३, २६ स्वा. = पिछ १, ३,३७० । भमिनी-६ सू० ग-म २, ३, अयगलो, मरगयं । स्थानकवासिन-तीर्थकर सू-१, १, ३२ न=ण भामिणी । पुम्नाग .. जस =ग-३,१,२७

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113