Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 18
________________ प्राकृत चिन्तामणि | १३ विल्लं ।। खे: कणिकारे ।३ । कण्णेरो कषिण- पउत्थो चटग्गुणो चउद्दहो चउच्चारो। सुकुमार-सुआरो॥ स्थविरायस्कारत्रयोदशादौ चित् । ४। २, १, ४७ र–ल, सुफु =सो स्वा० सोमालो-- सुकुमायो । थेरो । एक्कारो । तेरह तेवीसा इत्यादि। ऐदयौवा ।। अप—स..-ति = " सू० अप=*० ओ३, ३. १ । ५। ऐ वीर ! तुमं चेअमे सरणं । अविवार ! ति =३३, ४, २५ स सर ओसरइ । पक्षे २, १, ४१ त्वमेव मे शरणम् । प थ अवसरड । अव-ओ २, २, १ का=आ १,४, बी० अम इति । निषण्ण शब्द में पर सस्वर व्यंजन सहित ३६ श=स-ओआसो । पक्षे २,२,१.३ का-या= आदि-इष के स्थान में उम आदेश विकल्प से होता अवयासी । उ=ओ--वणं । २, २,१ त-लुप-उथ है। निषण्ण-सु=१,४,२३ नण. प्र० सू० इष= म ।७ । लपाध्याय उप को ऊ, अपिना ओ-२, ३, २४.७६ ।७ । लपाध्याय उप काऊ, उम, ३, १, १३ सु=ओडणुमणो निमण्णो। १। ध्य-ज्झा ऊज्झायो बीमायो । पो उज्झायो। कदल-विकिल-सु--२ सू० भद-- हच् =ए, स्वा० इति साजालाजादेश प्रकरणम् ।। - फेलं वेहल्लं (=ल=२, ३, ५०) पक्षे २, २, १, ३ ॥ अथासयुक्तादिहलादेश प्रकरणम् ।। दथे-कंगलं । २, २,१ कि=इ-विइहरुलं । स्थविर (६७) हलोस्केरायावतः । १, ४, १२ । --सु-२,३, ४२ स्थ ध अवि=ए, स्वा० का. कौ० यावदि (प्रा० २. २. १०) त्यादि सूत्रयावदरो। अयस्कारो-अय =ए २, ३, ६७. ७५ स्का यमधिकारः। तस्मादितः परमस्के रसंयुक्तायादेहे. क्का-एक्कारी । त्रयोदस-२, ३, ६६र- लुप् प्र० सू० लोवक्ष्यमाणं कार्यं स्यात् । अयो-ए२,१,२२,५१ दश=रह- लेगह। प्रयोविंशतिः दो० हल इति । २, २, १० सूत्र तक इलोऽस्के: का अधि१, १, ५२ तेवीसा। मार होने वध्यमाणकार्य असंयुक्त--आदि हल के स्थान में (६६) लवणमयूरमयूषासूखलादूखलकुतूहलाचतुर्धचतुर्वश चतुगुणधतुर्यासुकुमारण्वोत् कोलकपरेखः कब्जेत्व पुष्पे । १, ४, १३ । ।१०१६॥ कौव्वादेरसंक्तस्य हलः स्थाने स्व: स्यात । कौ० एषु परेण साज्झलाऽदेरच: ओद्वा स्यात् । लोणं खीलो। खप्परो। खुज्जो। पुप्पेतु-वन्धेचं कुज्ज लवणं इत्यादि । अपावेतेषु । ७ । ओसरइ अवसरह। पसूणं (=वद्धवा कुज्जप्रसूनम्) । १३ । कसित ओआसो अवयासो। ओवणं उभवणं । ऊदप्यूपे कासित योरार्षे । १४ । खसि खासिकं । लोकेतु |८1 उपाध्यायः ऊज्झायो उज्झाओ उवज्झाओ। कसिझं । कन्दुकेगः । १५ । झाडलो जडिलो गन्दुअं। इति साज्मलादेश प्रकरणम् । जातोकिराते चः । १५ । चिलाओ । कामरुपिणितुदो० लवणादि ग्यारह शब्दों में परवर्ती सस्वर व्यंजन नमिमो हरकिराये। झोवा जटिले । १६ । चछौ सहित आदि अच् को ओ विकल्प से होता है। लवणं -- तुच्छे । १७ । चुच्छं छुच्छं । तूवर तगर सरेटच सव= यो लोणं, लवणं । मो (= अयू) रो, मयूरो। ।१८ । टूवरो टोवरो टगरो। दंशदहोर्डः । १६ । मयूख--सुअन =ो २, १, ७ ख -ह- मोहो मयूहो। इसई उहह । धो दीप्यतो । २२ । धिप्पड़ दिप्पई अलु' =जदू-ओ० र्खह२, ३, ७५, ७६ पख- नाणदीवो। ओहलं । पक्षे ओक्खलं, उसूहलं । दू-२, २, १–क= दी० कील-कर्पर में लथा पुष्प भिन्न कुरुज में आदि हत उऊहुलं । कुतूहल । कुम्हल--१, ३, १८ द्र । चतुर्दश चतुर्गुण को ख होता है । कर्पर-सुप्र० सू० क ख २, ३, चतुरि चतुर्थ = (र्थी) प्र० सू० चतुः =चो २, ३, ६६. ६६ . ७५ ब्ज =ज ३, १, १३ म्वा = खप्परो । कुम्ज ७५, ७६ = चोत्यो (त्थी)। बोरगुणो। खोस्यारो २, ३, = खुज्यो । पुष्प अर्थ में कुजो। कसित-कासित-सु ५१ वश= वह =चोद्दह । पक्षे । २,२, १, १, २६ - -क-ख २, २, १द–लुप् ३, १, २६ ख, खासियं ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113