Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 17
________________ १२ | प्राकृत चिन्तामणि (६२) एजेतः । १, ३, ४६ । कौ० आदेरतो नित्यमत्वं स्यात् । केलासो । वैरादिपाठात्कलासो | वेज्जो । बाहुलकात्क्वचिन्न । कैतवं अवं । ४६ सैन्धवशनैश्चरयोरितु । सिन्धवं । सणिच्छरो । ५० सैन्यैवा । सिन्नं सेन्न । । ५१ । दैन्यादौ चाइच । दइन्नं । दैत्यः = दइच्चो | चात् सैन्यै सइन्नं । ५२ । वादेवरादौ । | दइवं देवं । दव्वं दिव्यं । वरं वैरं इत्यादि । ५५ । धेर्य ईच् । ५५ । धीरं हरइ बिसायो । ५५ । = वी० एजिति । आदि ऍ को ए नित्य होता है । कैलासवैद्य - सुप्र० सू० ऍ ए २३, २१, ७५ वज्ज ३, १, १३ स्वा० = वेज्जो केलासी । १, २, ३६ ह्रस्व बिज्जो वैरादित्वात् = ऐ = अइ कइलासा । ४६ । संन्ध - पानेश्वर ३१,२६ स्वा० सिन्धवं । १, ४, ३६ श स २१३२ - २, ३ २०, ७६ श्च=च्छ ३.१, १३ स्वा० सनिच्छरो । ५० । सैन्य – सु = ऐ इ – ए २, ३, ६८, ७५ न्य= न्न स्वादिसि सेन्नं । ५१ । देन्य- दैत्य - सुऐ= अइच्, न्यन्न, स्वादिदन्नं । २, ३, १४, ७५ त्य च्च, स्वा०] दइच्चो । सैन्यं सन्नं १ ५२ । दैवं वैरादि में विकल्प से ऐ = अइ = वइरं वैरं । दइ देवं, २, ३, ७६ व व दइच्छं । ५३ । धैर्य – सु = ऐई २, ३, ५५ ० र स्वा० = धीरं । रस्वाभारे १, २, ३९ ई – ह्रस्व २, ३, २७, ७५ यं ज्जधिज्जं । ५५ । (६३) asन्योन्यातप्रकोष्ठ मनोहर सरोरुह शिरो बेदना -- स्वदोस्तोवश्य । १, ३, ५६ । कौ० एष्वोतः स्थानेऽत्यं वा सतिचात्वे तकयोश्चवः स्यात् । अम्मन्नं, अन्नुन्नं आवज्जं आउज्जं । पट्टो पउट्टो । मणहरं मणोहरं । सररुहं सरोरुहं । सिरविणा सिरोविअणा । ५६ । गव्यउजा मजाइचः । गोगव गाओ गाई । ५७ । | उच्सोच्छ्वासे छश्चसः सूसासो । ५८ । 1 दो० वेति । अन्योन्यादि में ओ के स्थान में अ विकल्प से होता है । तथा आतोद्य प्रकोष्ठ में तक को व होता है । अन्योन्य – सुप्र. सू. ओउ १, २, ३६ अ न्य २, ३, ६८, ७५ अ - २ १ २६ स्वा०- अनन्त, अन्नुतं । आतोष प्रकोष्ठ सुतो को . ब - प ह्रस्व, कृ तू –२, २, १ लुप् असंधि, २, ३, २१, घ - जे ६८ ६८३७५ ७६ ज्ज, ठ, स्वा० अविज्ज आरज्जं । पचठ्ठे पउ । २. ३, ६८ रे---लुप् ॥ २, ३, ३२ न = णमण, पोहरं । १, ४, ३६ शिसिर, रो १, ३, ४७ वि, वेणर । ५६ । गो—सु में बोअर, माथ, माड ३,१, १३, २५ स्वा०ऊ) गाओ, गाई || ५७ || सोच्छ्वास सु २, ३, ६७. ६९ च् - ब् लुप् । ओऊ छस ३, १, १३ स्वा सुसासी ।। ५८ ।। (६४) ओत् । १, ३, ६४ ॥ to आदरीत स्थाने ओत्वं स्यात् । कोमुई कोसम्बी । नौः नावा । ५६ । र । ६० । गारतं । अउ मीनादोच । ६१ । मौनं मउण | पौरं = पउरं इत्यादि । चात् गौरवं गउरवं । उच वा कौक्षेयके । ६२ । कुच्छेअयं । चात् - अजक उच्छे अयं । पक्षे कोच्छेअयं । विकल्प सामर्थ्यानि ह्रस्वः । उच्सौन्दर्यादौ । । ६३ । चित्वान्नित्यम् । सुन्दरं । वीर्य तुल्यत्वात् सुन्दरियं ॥ इत्यजादेश विधि प्रकरणम् । वी० ओदिति । मादि ओ के स्थान में ओ होता है । कौमुदी—कोस ( शा १, २, ३६, ४, ३६ ) म्बी सु= प्र. सु. ओ ओ २, २, ६, ६ – लुप् असंधि ३, १, ११ सु-- लुप् == कोमुई कोसम्बी । ६४ । कौक्षेयक–सु = ६२. ओउ अउ २, ३, १७६६च्छ— २, २, १,३ य्-लुप् क य ३, ४, २६ स्वा०कु कउ, कोच्छे अयं । सौन्दर्य, सु६३ सौ सु १, २, २३ न्द =न्दे २, ३, ५५, ८७ र, रिय= सुन्दरं, रियं । अन्य स्पष्ट | अजादेश प्रकरण समाप्त । है । [ अथ साज्झलाजादेश प्रकरणम् ] (६५) उमो निषण्णे वा साज्झलाऽचः । १, ४, १ । कौ० निषण्णो परेण साज्झलाऽदेरचः = - इषेत्यस्थ स्थाने उम आदेशो वा स्यात् । णुमण्णो, णिमण्णो | १ | कदलविचलिधोरेत् । २ । केलं कयलं । लिङ्गविशिष्ट परिभाषया केली कयली । वइल्लं

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113