Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 15
________________ १० | प्राकृत चिन्तामणि (५४) ओस्स्थ तुणे । १, ३, २५ । (५६) ऋष्यादाविच । १, ३, २९ । को० अनयोरुत ओत्वं वा स्यात् । थोणा, घृणा, तोणं, कौ० ऋष्यादिगणे आदेऋतोनित्यमित्वं स्यात् । सूर्ण । 'चिस्कूपर तूणीर कुण्याण्डी गुडूची मूल्य ऋषिः = इसी। कृपा- किवा । इत्यादि । २६ । स्थूल ताम्बूले । ।२६। नित्य भूतः - ओत्वं स्यात् । वाधृष्ट मृत्युशृङ्गमसूण मृगांके 1 ३० । धिट्ठो कोप्परं. तोणीरं, कोहण्डी, कोहली, गलोई मोल्लं, घट्ठो 1 मिन्नू मच्चू । मिङ्ग सङ्ग । मसिणं मसणं थोर, तम्बोल। मिअंको। मयंको । ३० । अनिवृत्त वृन्दारके वृषभेबी० ओदिनि । स्थूणा तथा तूण में के को बो विकप मे तुवुः । ३२ । निवृत्तं निअत्तं । बुन्दारयो वन्दारयो। होता है । स्थूणा प्र० सू ऊ =ओ २, ३, ६७ स-लुप् उसह सहो । ३२ । - योणा । पर थूणा । एवं तोणं तुणं । २५ । पूर्वरादि वो. ऋत्येति । ऋष्यादि में आदि ऋ को इ नित्य होता में को नित्य ओ होता है पर- = ० सू० ... प्र. सू. ३-६ १, ४, ३६३।१: ओ२, ३, ६९.७५-पप्प. स्वादि० कोपर। २५= इसी । कृपा-प्र० स० =कि २.१.४१ प= नुणीरतोणीरं । कूष्माण्डी-प्र. सू०= = को ब फिवा । २६ । धृष्टादि में विकल्प से क्र= इ पो २७ १, २, ३६. २, ३, ६५.६१ . ७५ प्माण्डी-हल्ली= अविष्ट = २, ३, २८ . ७६ ष्ट-ट्ठ ३, १, १३ कोहली, लत्वाभावे-कोहण्डी। गुड्ची-प्र० सू = स्वादिः =धिो -धो । सि-म-त्यु २.३, १४ . ७५ डो२, १, १७ १ १.३.६ ग २,२,१, च- त्युच्चू ३, १, २५ स्वादि० मिच्चू मच्चू । शिन्स = लुप् १, १.२६ असंधि= गलोई। मूल्य-सु-प्रा सू. १.४.३६ स-सिंग संग । मसि-म, णं। मि -ममूमो २, ३, ६८, ७५ ल्य=ल्ल, स्वादिकार्य = ग=२,२.१---लु ५, असंधि = मित्रको, ३, य-मयको। मोल्लं । स्मूलं-स्य-२,३.६७-सु-सुप् प्र. सू. ३. निवृत्त-सु-वृ=३२ बु. -३७ व २, ३,१. ऊ=ओ २, १.५० ल=र पोरं । ताम्बूलं १, २, ३६ व-तूप, असंधि स्वादि० -निअत्तं, निवृत्तं । वृन्दारकतात प्र० सू० ऊ-ओ-तम्बोल ।२६। सु-वृ-बु-ब-२, २, १, ३ कम्य, स्वादि = (५५) तोऽन् । १, ३, २७ । वन्दारयो वन्दारयो । वृषभ... मु-वृ उ, व=षस, कौ० आदेश तोऽत्वं स्यान्नित्यम् । कयं । दिहा कियं २,१, ७, मह स्वादि०= उसहो, वसहो । (-विधाकृतमिति ऋष्यादित्वात्। घयं । २७ । (५७) ऋज्वादावुघ् । १, ३, ३३ । माता कृशा मृदुत्व मृदुके । २८ । कासा किसा। कौ० आदेत उत्र स्यात् । ऋजु: = उज्जू । ऋतुः माउक माउत्तणं । माउनक, मउअं। - उऊ । इत्यादि ।।३३। गौणे। ३४ ! पिउहाँ । दो ऋत इति । आदि ऋ को अनित्य होता है। कृत इंदूतीमातरि । ३५ । माइ, उहरं। क्वचिदगोणेऽपि घुत-तृण- सु--प्र० म०ऋ- २,२,१,३ -य । ३६ । माईणं ( = मातृणाम) 1 ३, १.२६ स्वादि.- कयं घयं तण । विधाकृत-ऋष्यादि पाठाद कृ=ऋ==क्यि, २, १,७५६२, ३, ६६ दो० ऋज्वेति । ऋजु अदि में आदि ऋो उ होता है। --लुप्-दिहालयं । कुशा-२८ सू० ऋ ० आ, ऋजु:--ऋतु. “ मप्र मू० = उ २.३, ८० जु" पक्षे २६ इ-१, ४, ३६ =स- कासा, किसा। ज्जु, म्वादि० - उज्जू। २.२, १.१, १, २६= उऊ । पितृ---गृह-३४ ऋ= उ२,२,१६ गृह = घर २, १,७ मृदुत्व-सु-मृदुक-सु-प्र० सू० म-बै० मा पर्छ २७ म २, ३, १, १, १, २६ दुन्द् -लुप्-असंधि घह पिउहरं । मातृ-हर, (-गृह) ३५, ऋइ २, ३, २ व= ७४ द्वित्व म्वादि० माउवकं । अत्थे -उत्-'लुप-असधि= मारहर, माउहरं । मातृ-- २. ४, २० स्व तण = मउत्तणं । मृटुक =२, ३, ७६ क ाम् =३६ ऋ= इ, ३.१.१० आम् = णद् १, १, १२ -द्वित्व, पाजिले २, २,१,,१,२६ कू-लुप असंधि पूर्व दीर्घ-त-लुप् असंधि = माईण, १, १,४५ चन्द्र = माउवक मउ। २८ । माईण ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113