Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 14
________________ प्राकृत चिन्तामणि | २, १, ४१ पद १, १, ४६ रि= रिअरि उरि (५१) ओस्को । १, ३, १७ । ||१|| विद्रुत में fr:- का २.६६मान-२. सौ आदेरुतः स्थाने नित्य मोच स्यात् संयुक्त परे । २, १, १, १, २६-लुप्-असंधि ३. १. १, १३ स्वा० तोण्डं मोण्डं । १७ । वा कुतूहले ह्रस्वश्चोतः । १८ । विद्याओ।११॥ कोउहलं-कोहलं कुऊहलं । १८ । (४६) र पुरुष भ्र कुटाविच । १, ३, १२ । की. ओजिति । आदि उ को ओ होता है संयुक्त पर में होने को रेसन्धिन उत इत्यं नित्यं स्यात् । विजिअ पर । तुण्डं तोण्डं । कुतूहल से उऊ विकल्प, तथा तू कसाओ चिम (= एव) पुरिसो । मिउडी । “ईच्छुते' में ऊ को ह्रस्व । २, २, १. १. १, २६ ते-तुप्--- ।३। छोरं । असंधि कोऊहले कोजहलं । पक्षे कुऊहलं । १, ४, ६ पी० रः इति । पुरुष- कुटि णब्दों में रेफ सम्बन्धी उ कुतू-तू-ओ= कोहलं ।। को इ नित्य होता है। पुरुष =सुप्र० सू० रु-रि १. (५२) अचूतः सूक्ष्म दुकूले लाचद्विः । १, ३, १६ । ४, ३६ ष=स० स्वा० का पुरिसो। भ्र कुटी-प० सू० कौ० ऊतोऽत्वं वा स्यात् । सोहं सुण्हं । आर्षे सुहमं । भ्र --निं २, ३, ६६ र-लुप् २, २. १, १, २६-क- दुअल्ल दुऊलं । आर्षे दुगुल्ल ।। ईदुव्यूढे । २१ । लुप् असंधि २, १, १७ ट == भिउही ॥१२॥ ईत्ववा। उन्बीर क्षतं-में उ २.३.१८ क्ष= छ, त-नु दो० अदूत इति 1 सूक्ष्म-दूकूल में ऊ को म होता है। असंधि छुझं ॥१३॥ विकल्प से सथा ऊत्व होने पर ला को द्वित्व होता है। (५०) सच्छोश्वनुत्सन्नोत्साहे । १, ३, १४ । मूक्ष्म-सु प्र० मू० ऊ= २, ३, ३६, म -- पह ३, को सच्छयो : परयो सदेहत ऊत्व स्पान्नित्यम । १,२६ स्वा-सहं । पक्ष १, २, ३६ हस्व- मुहं। उत्सवः-ऊसवी । उदता:शकायस्मात्स उच्छुकः- २, ३, ४०, ३ सुहुमं । उद्व्यूढ-सु-२१ सू० जई ऊसओ अनुत्सन्नोसाहे इति किम् । उच्छन्नो अछाहो २, ३, ६७, ६८, ७५: द्रव्य = च्व० स्वा० का० = उन्वीळ । १४ । वा मुसल सुमगयोः । १५ । मूसलं मुसल। पक्ष उच्चूहूँ । सहवो सुहको ।। दुरिलृपि । १६ । र-पि-ऊत्वं (५३) वातूलकण्डूयहतमत्यूच् । १, ३, ३२ । या । दुर्भगः= दुहवो ॥ १६॥ कौ ऊत उत्वं स्यान्नित्यम् । बाउलो। कण्डम उ । बी० सच्छोरिति । त्सतपच्छ से पूर्व ड को ऊ होता है हणमन्तो। वा मधुके । २३ । उत्वं वा। महुअं उत्सन्न तथा उत्साह में नहीं होता है । उत्सव-सु-उच्छु महूअं। इदेतो नूपुरे । २४ निअरं नेउर । पक्षे। (=जद्-शु) क-सुबमा प्र०सू० उक २, ३, ६७ त्स- नूर । च्छन्द्-चतुप् ३, १, १३ स्था ऊसबो ऊसुओ चोल वेति । वातूलादि में ऊ को उ नित्य होता है। (2क २,२,१) उत्सन्न-उत्साह-सु में २, ३, २०, ७६ यातून-सुप्र० सूतू =तु २,२,१, १,१,२६-नुप स-च्छ---स्वा०का उच्छन्नो उच्छाहो ।१४। असंधि ३,१,१,३=स्था =वाऊलो। हनू-मन्तमुसलं सुभगं- सूमें ऊ विकल्प २,१, ७. ११ भग% (=मत् ३, ४,१३) मु २ .१, ३२ नू=णू. स्वादि० = हब ३. १, १३, २६ स्वा० मूसलं, मुसलं, सूहको, सुहयो प्र० सू० ऊ-उ= हणमन्तो। कण्डूय-इ (= ति-- वत्वाभाबे २,२, १, ३-ग-योक्स सुहयो । १५ । दुर् ३.३,१)प्र० सू० ऊ= उ-२, २, १, ११,२६ यच उपसर्ग में रेफ-लुप होने पर उऊ विकल्प होता है। लुप्-असंधि-कणुअइ। मधुक--सु-ऊ-वै. उ दुभंग-सु-१, १, २६ -लुप् प्र० सू० दू-दु २, १. २,१,७६० क-लुप्-असंधि, स्था=३,१,२६११ ग=व ७ म ह ३, १, १३ स्वा० दहबो । ऊत्वाभाबे महु मह । २४ । नूपुर में ऊ=4० इ--- -तुप २,२,१,३ ग य=दुयो ।।१६।। असंधि स्वा० निर, नेउर । पक्ष में मूबर ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113