________________
६ | प्राकृत चिन्तामणि
to द्विरुक्त स्म से पूर्व पद्म पाब्द में अरवि अ. को बो होता है। पद्म २, ३, ६७. ७५ दुम =म्म – प्र० सू० पापो पोम्मं । २, ३, ९६.२, २, १, पउम । २, ३, ६५, ७५ स्पप्प, स्कक्क १, २, ३१ र रो, ममोपरोप्परं नमोक्कारो । अर्पितं = १, २, ३२ ओप्पि अप्पि |
३३ ॥
(३४) आतोऽव्ययचामराविघञन्तेत् । १, २, कौ० एष्वादेरातः स्थानेऽत्वं वा स्थात् । अहब, अहया । चमरो चामरो। चामर, उत्खात कालक ( कुमार नाराच हालिक बलाका प्राकृत तालवृन्त खादर ब्राह्मण पूर्वाह्न) स्थापि तेत्यादि चामरादिः । घञन्ते । पवहो । पवाहो क्वचिन्न । राग = रायो भागः भायो ।
दा = या सया | निचर १, ४, ३६ शा=सा प्र० सू० सि० २२, १ स्व = लुप् असंधि निसिबरो । पक्ष श्रुति निसाय। कुर्पास २, ३, ६६. ७५ पप्पा २, २, ३ प्यासी बहुलाविकार से अथवा लाक्षणिक होने से १, ३, १५ उ को ओ नहीं होता है ।
(३६) वा सदावावित् । १, २, ३६ ।
कौ० आदेश इत्वं वा स्यात् । सइ सया । निसिअरो निसायरो । कुप्पिसो कुप्पासो । बाहुलकात् 'को' (१, २, १८) इत्योत्वं न प्रवर्तते ।
(३७) जिचा वाचायें । १, २, ३७ ।
कौ० आचार्यस्थे चाकारे आत: स्थानेऽजिचौस्तः । आइरियो, आयरियो ।
बी० आत इति । अव्यय - नामरादि तथा घनन्त में आदि (३८) स्त्यानखल्वाटयोरीच् । १, २, ३८ । आकार को अत्व विकल्प से होता है । (३५) चन्द्र कांस्या | १, २, ३४ । to आदेरातो नित्यमत्वं स्यादनुस्वारे सति । कंसं मंसं इत्यादि । चन्द्रकम् । कार्स मासं । कांस्य मांस पांसु पांसन कांसिक वांसिकेत्यादि कांस्यादिः । 'श्यामाक महाराष्ट्र म्हो: (१, २, ३५) सामयो । मरहट्ठ मरहट्ठो ।
बो० वेति । सदादि में आदि आकार के स्थान में इकार विकल्प से होता है। सदा - प्र० सू० ० मा २,२, १, १, १, २६ व् लुप् असन्धिस, पक्ष में २, २, १३
वी० आषार्थं शब्दस्य वा में आ को अ तथा इ नित्य होते हैं । आचार्य - २, ३, ८७रिय प्र० सू० चा = आ अइ- २, २, १, ३ च् लुप्य३, १, १२ सु-भोड़ - आइरियो, वायरियो ।
=
कौ० अनयोरात ईत्वं स्यान्नित्यम् । ठीणं थीणं यिण्णं । 'खल्लीडो' । संखायं इति तु 'संस्त्योढ, मोः संखोद मो' ( ४, ४, १०) इति संखादेशोक्तं प्रत्यये सिद्धयति ॥
दी० चन्द्र इति कांस्यादि में आदि आ को अनित्य होता है, अनुस्वार लुप् होने पर नहीं होता है। कांस्यं मास - ११,४८ चन्द्र लुप् = मासं, २, ३,६८ - लुप्कांसं । लुपो भावे प्र० सू० आअ कंसं मंसं । श्यामाश्या २, ३, ६८, १.४, ६६ सा प्रा० सू० मा २, १, ३, फ-यसामयो। मरहट्ठे कौ० यथादर्शन स्कोपरदीर्घा ह्रस्वो भवति । कव्वं २, ४, १६६० ) ।
(३) स्कौह्रस्त्रः । १, २, ३९ ।
मुणिन्दो जिणिन्दो ।
बी० स्काविति । संयुक्त से पूर्वदीर्घ स्थादर्शन ह्रस्व होता
वी० स्त्यानेति । स्त्यान तथा खरुबाट में आ को ई होता है । त्यान-सु-२१, ३२, न २, ३, ३६ त्या ठा प्र० सू० ठी ३, १,२६,११,४२, सुम-चन्द्रटीणं । ठत्वावाभावे २, ३, ४२, ६८ श्रीगं २, ३,७६ योणं १, ३, ३६ ह्रस्व थिण्ण। खल्बाट सु = २,३, ६६. ७५ त्वा = तला प्र० सू० ल्ली २,११७ ट= ३, १, १३ = बल्लीडो |
न
काव्य – सु मुनीन्द्र-नरेन्द्र-सु, प्र० सू० २ १, ३२ २, ३, ६०. ७४ व्यव्३, १, २४.१३ स्वा० काकवं, मुणिन्दो |
|
एवितो वा । १,२,४० ॥
कौ० स्कोपरे आदेरिति एत्वं वा । पिण्डं, पेण्डं । सिन्दूरं सेन्दूरं । नवचिन्न । चिश्ता |