Book Title: Prakrit Chintamani
Author(s): Ghasilal Maharaj
Publisher: Ghasilalji Maharaj Sahitya Prakashan Samiti Indore

View full book text
Previous | Next

Page 11
________________ ६ | प्राकृत चिन्तामणि to द्विरुक्त स्म से पूर्व पद्म पाब्द में अरवि अ. को बो होता है। पद्म २, ३, ६७. ७५ दुम =म्म – प्र० सू० पापो पोम्मं । २, ३, ९६.२, २, १, पउम । २, ३, ६५, ७५ स्पप्प, स्कक्क १, २, ३१ र रो, ममोपरोप्परं नमोक्कारो । अर्पितं = १, २, ३२ ओप्पि अप्पि | ३३ ॥ (३४) आतोऽव्ययचामराविघञन्तेत् । १, २, कौ० एष्वादेरातः स्थानेऽत्वं वा स्थात् । अहब, अहया । चमरो चामरो। चामर, उत्खात कालक ( कुमार नाराच हालिक बलाका प्राकृत तालवृन्त खादर ब्राह्मण पूर्वाह्न) स्थापि तेत्यादि चामरादिः । घञन्ते । पवहो । पवाहो क्वचिन्न । राग = रायो भागः भायो । दा = या सया | निचर १, ४, ३६ शा=सा प्र० सू० सि० २२, १ स्व = लुप् असंधि निसिबरो । पक्ष श्रुति निसाय। कुर्पास २, ३, ६६. ७५ पप्पा २, २, ३ प्यासी बहुलाविकार से अथवा लाक्षणिक होने से १, ३, १५ उ को ओ नहीं होता है । (३६) वा सदावावित् । १, २, ३६ । कौ० आदेश इत्वं वा स्यात् । सइ सया । निसिअरो निसायरो । कुप्पिसो कुप्पासो । बाहुलकात् 'को' (१, २, १८) इत्योत्वं न प्रवर्तते । (३७) जिचा वाचायें । १, २, ३७ । कौ० आचार्यस्थे चाकारे आत: स्थानेऽजिचौस्तः । आइरियो, आयरियो । बी० आत इति । अव्यय - नामरादि तथा घनन्त में आदि (३८) स्त्यानखल्वाटयोरीच् । १, २, ३८ । आकार को अत्व विकल्प से होता है । (३५) चन्द्र कांस्या | १, २, ३४ । to आदेरातो नित्यमत्वं स्यादनुस्वारे सति । कंसं मंसं इत्यादि । चन्द्रकम् । कार्स मासं । कांस्य मांस पांसु पांसन कांसिक वांसिकेत्यादि कांस्यादिः । 'श्यामाक महाराष्ट्र म्हो: (१, २, ३५) सामयो । मरहट्ठ मरहट्ठो । बो० वेति । सदादि में आदि आकार के स्थान में इकार विकल्प से होता है। सदा - प्र० सू० ० मा २,२, १, १, १, २६ व् लुप् असन्धिस, पक्ष में २, २, १३ वी० आषार्थं शब्दस्य वा में आ को अ तथा इ नित्य होते हैं । आचार्य - २, ३, ८७रिय प्र० सू० चा = आ अइ- २, २, १, ३ च् लुप्य३, १, १२ सु-भोड़ - आइरियो, वायरियो । = कौ० अनयोरात ईत्वं स्यान्नित्यम् । ठीणं थीणं यिण्णं । 'खल्लीडो' । संखायं इति तु 'संस्त्योढ, मोः संखोद मो' ( ४, ४, १०) इति संखादेशोक्तं प्रत्यये सिद्धयति ॥ दी० चन्द्र इति कांस्यादि में आदि आ को अनित्य होता है, अनुस्वार लुप् होने पर नहीं होता है। कांस्यं मास - ११,४८ चन्द्र लुप् = मासं, २, ३,६८ - लुप्कांसं । लुपो भावे प्र० सू० आअ कंसं मंसं । श्यामाश्या २, ३, ६८, १.४, ६६ सा प्रा० सू० मा २, १, ३, फ-यसामयो। मरहट्ठे कौ० यथादर्शन स्कोपरदीर्घा ह्रस्वो भवति । कव्वं २, ४, १६६० ) । (३) स्कौह्रस्त्रः । १, २, ३९ । मुणिन्दो जिणिन्दो । बी० स्काविति । संयुक्त से पूर्वदीर्घ स्थादर्शन ह्रस्व होता वी० स्त्यानेति । स्त्यान तथा खरुबाट में आ को ई होता है । त्यान-सु-२१, ३२, न २, ३, ३६ त्या ठा प्र० सू० ठी ३, १,२६,११,४२, सुम-चन्द्रटीणं । ठत्वावाभावे २, ३, ४२, ६८ श्रीगं २, ३,७६ योणं १, ३, ३६ ह्रस्व थिण्ण। खल्बाट सु = २,३, ६६. ७५ त्वा = तला प्र० सू० ल्ली २,११७ ट= ३, १, १३ = बल्लीडो | न काव्य – सु मुनीन्द्र-नरेन्द्र-सु, प्र० सू० २ १, ३२ २, ३, ६०. ७४ व्यव्३, १, २४.१३ स्वा० काकवं, मुणिन्दो | | एवितो वा । १,२,४० ॥ कौ० स्कोपरे आदेरिति एत्वं वा । पिण्डं, पेण्डं । सिन्दूरं सेन्दूरं । नवचिन्न । चिश्ता |

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113