Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 319
________________ पंचास्तिकाय प्राभृत गदिमधिगदस्स देहो देहादो इंदियाणि जायंते । तेहिं दु विसयग्गहणं तत्तो रागो व दोसो वा । । १२९ । । जायद जीवस्संव भावी संसार चक्क वालम्मि । इदि जिणवरेहिं भणिदो अणादि- णिघणो सणिधणो वा ।। १३० ।। यः खलु संसारस्यो जीवस्ततस्तु भवति परिणामः । परिणामात्कर्म कर्मणो भवति गतिषु गतिः ।। १२८ ।। गतिमधिगतस्य देहो देहादिन्द्रियाणि जायंते । तैस्तु विषयग्रहणं ततो रागो वा द्वेषो वा । । १२९ । । जायते जीवस्यैवं भावः संसारचक्रवाले | इति जिनवरैर्भणितोऽनादिनिधिनः सनिधनो वा ।। १३० ।। इह हि संसारिणी जीवादनादिबंधनोपाधिवशेन स्निग्धः परिणामो भवति । · ३१५ परिणामात्पुनः पुङ्गलपरिणामात्मकं कर्म कर्मणो नारकादिगतिषु गतिः । गत्यधिगमनादेहः । देहादिन्द्रियाणि । इन्द्रियेभ्यो विषयग्रहणम् । विषयग्रहणाद्रागद्वेषौ । रागद्वेषाभ्यां पुनः स्निग्धः परिणामः । परिणामात्पुनः पुलपरिणामात्मकं कर्म । कर्मणः पुनर्नारकादिगतिषु गतिः । गत्याधिगमनात्पुनर्देहः । देहात्पुनरिन्द्रियाणि । इन्द्रियेभ्यः पुनर्विषयग्रहणं, विषयग्रहणात्पुना रागद्वेषौ । रागद्वेषाभ्यां पुनरपि स्निग्धः परिणामः । एवमिदमन्योन्यकार्यकारणभूतजीवपुद्गलपरिणामात्मकं कर्मजालं संसारचक्रे जीवस्यानाद्यनिधनं अनादिनिधनं वा चक्रवत्परिवर्तते । तदत्र पुलपरिणामनिमित्तो जीवपरिणामो जीवपरिणामनिमित्त: पुहल परिणामश्च वक्ष्यमाणपदार्थबीजत्वेन संप्रधारणीय इति । । १२८- १३० ।। अन्वयार्थः - ( यः ) जो ( खलु ) वास्तवमें ( संसारस्थ: जीवः ) संसारस्थित जीव है, [ ततः तु परिणाम: भवति ] उससे परिणाम होता है ( अर्थात् उसे रागादिरूप स्निग्ध परिणाम होता है ), ( परिणामात् कर्म ) परिणामसे कर्म और [ कर्मण: ] कर्मसे [ गतिषु गतिः भवति ] गतियोंमें गमन होता है। [ गतिम् अधिगतस्य देहः ] गतिप्राप्तको देह होती हैं, [ देहात् इन्द्रियाणि जायंते ] देहसं इन्द्रियाँ होती हैं, [ तैः तु विषयग्रहणं ] इन्द्रियोंसे विषयग्रहण और ( ततः रागः वा द्वेष वा ) fareग्रहणसे राग अथवा द्वेष होता है । [ एवं भाव: ] ऐसे भाव, [ संसारचक्रवाले] संसारचक्रमे ( जीवस्य ) जीवको ( अनादिनिधन: सनिधन: वा ) अनादि अनंत अथवा अनादि-सांत ( जायते ) होते रहते हैं - [इति जिनवरै: भणितम् ] ऐसा जिनवरोंने कहा है ।

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421