Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 363
________________ पंचास्तिकाय प्राभृत ३५१ जास्वभावना भि बोला है। इसलिये जिसके आस्रवभावका निरोध हुआ है ऐसे उस ज्ञानीको मोहक्षय द्वारा अत्यन्त निर्विकारता प्राप्त होती है, फिर, जिसके अनादि कालसे अनंत चैतन्य और ( अनंत ) वीर्य मुँदा हुवा है ऐसे उस ज्ञानीको ( क्षीणमोह गुणस्थानमें ) शुद्ध ज्ञप्तिक्रियारूपसे अंतर्मुहूर्त व्यतीत होकर युगपद् ज्ञानावरण, दर्शनावरण और अंतरायका क्षय होनेसे कंथचित् कूटस्थ ज्ञान प्राप्त होता है और इस प्रकार उसे ज्ञप्तिक्रियाके रूपमें क्रमप्रवृत्तिका अभाव होनेसे भावकर्मका विनाश होता है। इसलिये कर्मका अभाव होने पर वह वास्तवमें भगवान सर्वज्ञ, सर्वदर्शी तथा इन्द्रियव्यापारातीत-अव्याबाध-अनंतसुखवाला सदैव रहता - इस प्रकार यह भावकर्ममोक्षका प्रकार तथा द्रव्यकर्ममोक्षका हेतुभूत परम संवरका प्रकार है ।। १५० - १५१।। सं० ता०- अनंतरं शुद्धात्मानुभूतिलक्षणनिर्विकल्पसमाधिसाध्ययागमभाषया रागादिविकल्परहितशुल्कध्यानसाध्ये वा मोक्षाधिकारे गाथाचतुष्टयं भवति । तत्र भावमोक्ष: केवलज्ञानोत्पत्तिः जीवन्मुक्तोर्हत्पदमित्येकार्थः । तस्याभिधानचतुष्टययुक्तस्यैकदेशमोक्षस्य व्याख्यानमुख्यत्वेन "हंदु अभावे" इत्यादि सूत्रद्वयं । तदनंतरमयोगिचरमसमये शेषाधातिद्रव्यकर्ममोक्षप्रतिपादनरूपेण 'दंसणणाणसमग्गं' इत्यादि सूत्रदयं । एवं गाथाचतुष्टयपर्यंत स्थलद्वयेन मोक्षाधिकारव्याख्याने समुदायपातनिका। सं० ता० ---अथ घातिचतुष्टयद्रव्यकर्ममोक्षहेतुभूतं परमसंवररूपं च भावमोक्षमाह,-हेदु अभावे-द्रव्यप्रत्ययरूपहेत्वभावे सति, णियमा-निश्चयात् जादि-जायते । कस्य । गाणिस्सज्ञानिनः । स कः । आसव-णिरोधो-जीवाश्रितरागाद्यास्त्रवनिरोधः । आसवभावेण विणा-भावासवस्वरूपेण विना । जायदि कम्मरस दु गिरोधो— मोहनीयादिघातिचतुष्टयरूपस्य कर्मणो जायते निरोधो विनाश: । इति प्रथमगाथा । कम्मस्साभावेण य-घातिकर्मचतुष्टयस्याभावेन च । सव्वाह सव्वलोयदरिंसी य-सर्वज्ञः सर्वलोकदशी च सन् । किं करोति । पावदि-प्राप्नोति । किं । सुहं. मुखं । किं विशिष्टं । इन्दियरहिंदं अव्वाबाहमणंत-अतीन्द्रियमच्याबाधमनंतं चेति । इति संक्षेपेण भावमाक्षो ज्ञातव्यः । तद्यथा। कोसौ भावः कश्च मोक्षः इति प्रश्न प्रत्युत्तरमाह-भावः स त्वत्र विवक्षितः कर्मावृतसंसारिजीवस्य क्षायोपशमिकज्ञानविकल्परूपः। स चानादिमोहोदयवर्शन रागद्वेषमोहरूपेणाशुद्धो भवतीति । इदानीं तस्य भावस्य मोक्षः कथ्यते । यदायं जीव; आगमभाषया कालादिलब्धिरूपमध्यात्मभाषया शुद्धात्माभिमुखपरिणामरूपं स्वसंवेदनज्ञानं लभते तदा प्रथमतस्तावन्मिथ्यात्वादिसप्तप्रकृतीनामुपैशमेन क्षयोपशमेन च सरागसम्यग्दृष्टिभूत्वा पंचपरमेष्ठिभक्त्यादिरूपांग पराश्रितधर्मध्यानबहिरंगसहकारित्वेनानंतज्ञानादिस्वरूपोऽहमित्यादिभावनास्वरूपमात्माश्रितं धर्म्यध्यानं प्राप्य आगमकथितक्रमेणासंयतसम्यग्दृष्ट्यादिगुणस्थानचतुष्टयमध्ये क्वापि गुणस्थाने दर्शनमोहक्षयेण क्षायिकसम्यक्त्वं कृत्वा तदनंतरमपूर्वादिगुणस्थानेषु प्रकृतिपुरुषनिर्मल

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421