Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 398
________________ मोक्षमार्ग प्रपंच सूचिका चूलिका सो-सः, ण विजाणदि-न जानाति । किं । समयं । कस्य । सगस्स-स्वकीयात्मनः । कथंभूतः । सव्वागमधरोवि-सर्वशास्त्रपारगोपि । तथाहिं—निरुपरागपरमात्मनि विपरीतो रागो यस्य विद्यते स स्वकीयशुद्धात्मानुचरणरूपं स्वस्वरूपं न जानाति ततः कारणात्पूर्व विषयानुराग त्यक्त्वा तदनन्तरं गुणस्थानसोपानक्रमेण रागादिरहितनिजशुद्धात्मनि स्थित्वा चाल्दादिविषयेपि रागस्त्याज्य इत्यभिप्राय: ।।१६७|| हिन्दी ता०-उत्थानिका-आगे कहते हैं कि शुद्धात्माके लाभ करनेवालेके परद्रव्य ही रुकावट या विध्न है अन्वय सहित सामान्यार्थ-( जस्स ) जिसके ( हिदये ) हृदयमें ( परदवम्हि ) परद्रष्यके भीतर ( अणुमेत्तं वा ) अणुमात्र भी ( रागो) राग ( विज्जदे ) पाया जाता है ( सो) वह ( सव्वागमधरोवि) सर्व शास्त्रोंको जाननेवाला है तोभी ( सगस्स समयं) अपने आत्मिक पदार्थको या स्वसमयको [ण विजाणदि ] नहीं जानता है। विशेषार्थ-जिसके मनमें वीतराग परमात्मामें भी वीतरागतासे विपरीत रागभाव पाया जाता है वह अपने ही शुद्ध आत्मामें आचरणरूप अपने स्वरूपको नहीं जानता है इसलिये पहले ही विषयोंका अनुराग त्यागकर फिर गुणस्थानकी सीढ़ीके क्रमसे रागादिसे रहित अपने शुद्धात्मामें ठहरकर अहँत् सिद्ध आदिके सम्बंधमें भी रागभावको त्याग देना चाहिये, यह अभिप्राय है ।।१६७।। रागलवमूलदोषपरंपराख्यानमेतत् । धरिदुं जस्स ण सक्कं चित्तुब्भामं विणा दु अप्पाणं । रोधो तस्स ण विज्जदि सुहासुह-कदस्स कम्मस्स ।। १६८।। धर्तुं यस्य न शक्यम् चित्तोद्धामं विना त्वात्मानम् । रोधस्तस्य न विद्यते शुभाशुभकृतस्य कर्मणः ।। १६८।। इह खल्बर्हदादिभक्तिरपि न रागानुवृत्तिमन्तरेण भवति । रागाद्यनुवृत्तौ च सत्यां बुद्धिप्रसरमन्तरेणात्मा न तं कथंचनापि धारयितुं शक्यते । बुद्धिप्रसरे च सति शुभस्याशुभस्य वा कर्मणो न निरोधोऽस्ति । ततो रागकलिविलासमूल एवायमनर्थसन्तान इति ।। १६८।।। अन्वयार्थ—( यस्य ) जो [ चित्तोद्भामं विना तु] ( रागके सद्भावके कारण ) चित्तके भ्रमण विना ( आत्मानम् ) अपनेको ( धर्तुम् न शक्यम् ) नहीं रख सकता, ( तस्य ) उसके ( शुभाशुभकृतस्य कर्मण: ) शुभाशुभ कर्मका ( रोध: न विद्यते ) निरोध नहीं है। टीका-यह, रागांशमूलक दोषपरम्पराका निरूपण हैं |

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421