Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 415
________________ ४११ पंचास्तिकाय प्राभृत हिन्दी ता० - उत्थानिका-आगे कहते हैं कि श्रीकुन्दकुन्दाचार्यदेव अपनी प्रतिज्ञाको निवाहते हुए ग्रन्थको समाप्त करते हैं___अन्वय सहित सामान्यार्थ-( मया) मुझ कुन्दकुन्दाचार्यने ( पवयणभत्तिप्पचोदिदेण) आगमकी भक्तिकी प्रेरणासे ( मग्गप्पभावणटुं) जिनधर्मकी प्रभावनाके लिये ( पदयणसारं) आगमके सारके कहनेवाले ( पंचत्थियसंगहं सुत्तं ) पंचास्तिकायसंग्रह सूत्रको ( भणियं) वर्णन किया है। विशेषार्थ-मोक्षका मार्ग वास्तवमें संसार शरीर व भोगोंसे वैराग्य रूप है अथवा निर्मल आत्मानुभव रूा है, उसकी प्रभावना यह है कि उसे स्वयं अनुभव करे तथा दूसरोंको प्रकाश करे। ऐसी मोक्षमार्गकी प्रभावनाके लिये मैने परमागमकी भक्तिसे प्रेरित होकर इस पंचास्तिकाय नामके शास्त्रको कहा है जिसमें पाँच अस्तिकाय व छः द्रव्य आदिका संक्षेपसे व्याख्यान करके समस्त वस्तुको प्रकाशित किया गया है, इसीलिये यह अन्य द्वादशांग रूप आगमका सार है।।१७३।। इस तरह ग्रंथको समाप्त करते हुए बारहवें स्थलमें गाथा कही। यहाँ तीसरा महाअधिकार पूर्ण हुआ। सं० ता०-अथ यतः पूर्ण संक्षेपरुचिशिष्यसंबोधनार्थं पंचास्तिकायप्राभृतं कथितं ततो यदा काले शिक्षा गृह्णाति तदा शिष्यो भण्यते इति हेतो: शिष्यलक्षणकथनार्थ परमात्माराधकपुरुषाणां दीक्षाशिक्षाव्यवस्थाभेदाः प्रतिपाद्यन्ते । दीक्षाशिक्षागणपोषणात्मसंस्कारसल्लेखनोत्तमार्थभेदन षटकाला भवन्ति । तद्यथा । यदा कोप्यासन्नभव्यो भेदाभेदरत्नत्रयात्मकमाचार्य प्राप्यात्माराधनार्थ बाह्याभ्यंतरपरिग्रहपरित्याग कृत्वा जिनदीक्षां गृह्णाति स दीक्षाकाल:, दीक्षानंतरं निश्चयव्यवहाररत्नत्रयस्य परमात्मतत्त्वस्य च परिज्ञानार्थ तत्प्रतिपादकाध्यात्मशास्त्रेषु यदा शिक्षां गृह्णाति स शिक्षाकाल, शिक्षानंतरं निश्चयव्यवहारमोक्षमार्ग स्थित्वा तदर्थिनां भव्यप्राणिगणानां परमात्मोपदेशेन यदा पोषणं करोति स च गणपोषणकाल:, गणपोषणानन्तरं गणं त्यक्त्वा यदा निजपरमात्मनि शुद्ध संस्कारं करोति स आत्मसंस्कारकालः, आत्मसंस्कारानंतरं तदर्थमेव क्रोधादिकषायगहितानंतज्ञानादिगुणलक्षणपरमात्मपदार्थे स्थित्वा रागादिविकल्पानां सम्यग्लेखनं तनुकरणं भावसल्लेखना तदर्थ कायक्लेशानुष्ठानं द्रव्यसल्लेखना तदुभयाचरणं ससल्लेखनाकालः सल्लेखनानंतर विशुद्धज्ञानदर्शनस्वाभावात्मद्रव्यसम्यकद्धानज्ञानानुष्ठानबहिर्द्रव्येच्छानिरोधलक्षणतपश्चरणरूपनिश्चयचतुर्विधराधना या तु सा चरमदेहस्य तद्भवमोक्षयोग्या तद्विपरीतस्य भवांतरमोक्षयोग्या चेत्युभयमुत्तमार्थकालः । अत्र कालषट्कमध्ये केचन प्रथमकाले केचन द्वितीयकाले केचन तृतीयकालादों केवलज्ञानमुत्पादयंतीति कालषटकनियमो नास्ति । अथवा "ध्याता ध्यानं फलं ध्येयं यत्र यस्य

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421