Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 407
________________ कर्तव्यरचिद तियः, द्वान नानन्यस्य वर नेप म. तं पंचास्तिकाय प्राभृत asa केवलनिश्चयावलम्बिनः सकलक्रियाकर्मकाण्डाडम्बरविरक्तबुद्धयोऽर्धमीलितविलोचनपुटाः किमपि स्वबुक्क्यावलोक्य यथासुखमासते, ते खल्ववधीरितभिन्नासाध्यसाधनभावा अभिन्नसाध्यसाधनभावमलभमाना अन्तराल एव प्रमादकादम्बरीमदभशलसचेतसो मत्ता इव, मूर्च्छिता इव सुषुप्ता इव प्रभूतघृतसितोपलपायसासादितसौहित्या इव समुल्बणबलसञ्जनितजाड्या इव, दारुणमनोभ्रंशविहितमोहा इव, मुद्रितविशिष्टचैतन्या वनस्पतय इव, मौनीन्द्र कर्मचेतनां पुण्यबन्धभयेनानवलम्बमाना अनासादितपरमनेष्कर्म्यरूपज्ञानचेतनाविश्रान्तयो `व्यक्ताव्यक्तप्रमादतन्त्रा अरमागतकर्मफलचेतनाप्रधानप्रवृत्तयो वनस्पतय इव केवलं पापमेव बध्नन्ति । उक्तञ्च णिच्छयमालम्बंता णिच्छयदो णिच्छयं अयाणंता । णासंति चरणकरणं बाहरिचरणालसा केई ।। ४०३ ये तु पुनरपुनर्भवाय नित्यविहितोद्योगमहाभागा भगवन्तो निश्चयव्यवहारयोरन्यतरानवलम्बनेनात्यन्तमध्यस्थीभूताः शुद्धचैतन्यरूपात्मतत्त्वविश्रान्तिविरचनोन्मुखाः प्रमादोदयानुवृत्तिनिवर्तिकां क्रियाकाण्डपरिणतिं माहात्म्यानिवारयन्तोऽत्यन्तमुदासीना यथाशक्त्याऽऽत्मानमात्मनाऽऽत्मनि संचेतयमाना नित्योपयुक्ता निवसन्ति, ते खलु स्वतत्त्वविश्रान्त्यनुसारेण क्रमेण कर्माणि संन्यसन्तोऽत्यन्तनिष्यमादा नितान्तनिष्कम्पमूर्तयो वनस्पतिभिरुपमीयमाना अपि दूरनिरस्तकर्मफलानुभूतयः कर्मानुभूतिनिरुत्सुकाः केवलज्ञानानुभूतिसमुपजाततात्त्विकानन्दनिर्भरास्तरसा संसारसमुद्रमुत्तीर्य शब्दब्रह्मफलस्य शाश्वतस्य भोक्तारो भवन्तीति । । १७२ ।। अन्वयार्थ – [ तस्मात् ] इसलिये [ निर्वृत्तिकाम: ] मोक्षाभिलाषी जीव [ सर्वत्र ] सर्वत्र [ किञ्चित् रागं ] किंचित् भी राग [ मा करोतु ] न करो [ तेन ] ऐसा करनेसे [ भव्यः ] वह भव्य जीव [ वीतराग: ] वीतराग होकर ( भवसागर तरति ) भवसागरको तरता है । टीका - यह साक्षात् मोक्षमार्गके सार - सूचन द्वारा शास्त्रतात्पर्यरूप उपसंहार हैं। साक्षात् मोक्षमार्गमें अग्रसर वास्तवमें वीतरागपना है। इसलिये वास्तवमें अर्हतादिगत रागको भी, चंदनवृक्षसंगत अग्निकी भाँति, देवलोकादिके क्लेशकी प्राप्ति द्वारा अत्यन्त अंतर्दाहका कारण समझकर, साक्षात् मोक्षका अभिलाषी महाजन ( महापुरुष ) सबकी ओरके रागको छोड़कर, अत्यन्त वीतराग होकर, जिसमें उबलती हुई दुःखसुखकी कल्लोले उछलती हैं और जो कर्माग्नि द्वारा तप्त तथा खलबलाते हुए जलसमूहकी अतिशयतासे भयंकर है ऐसे भवसागरको पार उतरकर, शुद्धस्वरूप परमामृतसमुद्रको अवगाहकर, शीघ्र निर्वाणको प्राप्त करता है। 1 - विस्तारसे बस हो । जयवंत वतें वीतरागता जो कि साक्षात् मोक्षमार्गका सार होनेसे शास्त्रतात्पर्यभूत हैं ।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421