Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

Previous | Next

Page 320
________________ नवपदार्थ - मोक्षमार्ग वर्णन टीका- - इस लोकमें संसारी जीवसे अनादि बंधनरूप उपाधिके वशसे स्निग्ध परिणाम होता है। परिणामसे पुद्गलपरिणामात्मक कर्म, कर्मसे नरकादि गतियोंमें गमन गतिकी प्राप्तिसे देह, देहसे इन्द्रियाँ, इन्द्रियोंसे विषयग्रहण, विषयग्रहणसे रागद्वेष, रागद्वेषसे फिर स्निग्ध परिणाम, परिणामसे फिर पुलपरिणामात्मक कर्म, कर्मसे फिर नरकादि गतियोंमें गमन, गतिकी प्राप्तिसे फिर देह, देहसे फिर इन्द्रियाँ, इन्द्रियोंसे फिर विषयग्रहण, विषयग्रहणसे फिर रागद्वेष, रागद्वेषसे स्निग्ध परिणाम । इस प्रकार यह अन्योन्य कार्य कारणभूत जीवपरिणामात्मक और पुद्गलपरिणा-त्मक कर्मजाल संसारचक्रमें जीवको अनादि अनंतरूपसे अथवा अनादिसांतरूपसे चक्रकी भाँति पुनः पुनः होते रहते हैं। इस प्रकार यहाँ (ऐसा कहा कि ), पुद्गलपरिणाम जिनका निमित्त है ऐसे जीवपरिणाम और जीव परिणाम जिनका निमित्त हैं ऐसे पुद्रलपरिणाम अब कहे जानेवाले [ पुण्यादि सात ] पदार्थोंके बीजरूप अवधारना ।। १२८-१३०॥ ३१६ सं०ता० - अथ द्रव्यस्य सर्वथा तन्मयपरिणामित्वे सति एक एव पदार्थों जीवपुद्गलसंयोगपरिणतिरूपः, अथवा सर्वप्रकारेणापरिणामित्वे सति द्वावेव पदार्थों जीवपुद्गल शुद्धौ । न च पुण्यपापादिघटना, ततश्च किंदूषणं ? बंधमोक्षाभावः तद्दूषणनिकारणार्थमेकांतेन परिणामित्वापरिणामित्वयोर्निषेधः तस्मिन्निषेधे सति कथंचित्परिणामित्वमिति ततश्च सप्तपदार्थानां घटना भवतीति । अवाह शिष्यः । यद्यपि कथंचित्परिणामित्वं सति पुण्यादिसप्तपदार्था घटते तथापि तैः प्रयोजनं जीवाजीवाभ्यामेव पूर्यते यतस्तेपि तयोरेव पर्याया इति । परिहारमाह-भव्यानां हेयोपादेयतत्त्वदर्शनार्थं तेषां कथनं । तदेव कथ्यते । दुःखं हेयतत्त्वं तस्य कारणं संसारः । संसारकारणमात्रवबंधपदार्थों, तयोश्च कारणं मिथ्यादर्शनज्ञानचारित्रत्रयमिति सुखमुपादेयं तस्य कारणं मोक्षः मोक्षस्य कारणं संवरनिर्जरापदार्थद्वयं । तयोश्च कारणं सम्यग्दर्शनज्ञानचारित्रत्रयमिति । एवं पूर्वोक्तं जीवाजीवपदार्थद्वयं वक्ष्यमाणं पुण्यादिसप्तपदार्थसप्तकं चेत्युभयसमुदायेन नवपदार्था युज्यंते इति नवपदार्थस्थापनप्रकरणं गतं । 1 इत ऊर्ध्वं य एवं पूर्वं कथंचित्परिणामित्वबलेन जीवपुद्गलयो: संयोगपरिणामः स्थापितः स एव वक्ष्यमाणपुण्यादिसप्तपदार्थानां कारणं बीजं ज्ञातव्यमिति चतुर्थान्तराधिकारे पातनिका - यः खलु संसारस्थो जीवः ततः परिणामो भवति परिणामादभिनवं कर्म भवति कर्मणः सकाशाद गतिषु गतिर्भवति इति प्रथमगाथा । गतिमधिगतस्य देहो भवति, देहादिन्द्रियाणि जायंते तेभ्यो विषयग्रहणं भवतीति ततो रागद्वेषौ चेति द्वितीयगाथा । जायते जीवस्यैवं भ्रमः परिभ्रमणं । क्व । संसारचक्रवाले । स च किंविशिष्ट: ? जिनवरैर्भणितः । पुनरपि किं विशिष्टः । अभव्यभव्यजीवापेक्षयानादिनिधनसनिधनश्चेति तृतीयगाथा । तद्यथा — यद्यपि शुद्धनयेन विशुद्धज्ञानदर्शनस्वभावोऽयं जीवस्तथापि व्यवहारेणानादिकर्मबंधवशादात्मसंवित्तिलक्षणमशुद्धपरिणामं करोति ततः परिणामात्कर्मातीतानंतज्ञानादिगुणात्मस्वभावप्रच्छादकं पौद्गलिकं ज्ञानावरणादिकर्म बध्नाति

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421