Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीशङ्केश्वरपार्श्वनाथजिनस्तोत्रद्वयम्
मुनिधुरन्धरविजयः (१)
(हरिगीतं छन्दः) सकलमङ्गलकारि-हारि-दिव्य-महिमा नायकः, कलिकालकल्पतरूपमो यः सर्ववाञ्छितदायकः । यः साधकानां स्वल्पकालेनैव सिद्धिविधायकः, शङ्ग्रेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥१॥
दूरीकरोति सर्वदुरितोपद्रवान् यो दर्शनाद्, विद्रवन्ति नु वेदना यत्नात्रजलसंस्पर्शनात् । क्लेशा अशेषा नामशेषा यस्य चरणस्पर्शनात्, शङ्गेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥२॥
यन्नामजपतो विघ्नवृन्दं दूरतः प्रपलायते, यदिव्यरूपं भक्तजनतानेत्रयोरमृतायते । यत्स्मरणमेवाऽशेषवाञ्छापूर्तये सञ्जायते, शवेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥३॥
यो निर्मितो भगवानषाढिश्रेष्ठिना शुभवासने, उत्सर्पिणीसमये पुरा दामोदरार्हच्छासने । ज्ञात्वा रतो निजमुक्ति हेतुं यस्य नित्योपासने, शङ्केशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥४॥
वैमानिके किल देवलोके दीर्घकालं यः स्थितः, चान्द्रे विमाने भानवे चाऽसङ्ख्यकालं चर्चितः ।
वैताढ्यशैले नमिविनमिविद्याद्यराभ्यामर्चितः, ___ शकेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138