Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ विशदतया वक्तुं न शक्यते, तथाऽपि कोऽपि जनो रूपान्तरेऽस्मिन् मूलग्रन्थस्याऽऽनन्दमनुभवितुं शक्नोति । ग्रन्थस्य भाषा सरला ग्राह्या । च। तद्यथा- 'फ्लेचरपक्षिन् ! अस्माभिरस्माकं मर्यादा बन्धनानि च क्रमशो धैर्येणैव च लङ्घनीयानि, एष एव महान् उपायोऽस्ति सर्वत्र । । शिलावेधि-उड्डयनमस्माकमभ्यासक्रमे इतोऽपि कञ्चित् कालमपेक्षते ।' (सा०, पृ. ७१) ग्रन्थेऽस्मिन् बहूनि रम्याणि चित्राणि पाठकानां मनांसि हरन्ति । ग्रन्थस्य भव्यमलङ्करणं : चित्तं समाकर्षति । मुद्रणस्य शुद्धता ग्रन्थशोभां वर्धयति । मम मतौ आङ्ग्लभाषायाः शब्दानां प्रयोगः संस्कृतभाषामनुसृत्य विधेयः । व्यञ्जनान्ताङ्ग्लशब्दानां संस्कृते स्वरान्तप्रयोगः समीचीनः स्यात् । अत्र 'जोनाथन्' इति स्थाने 'जोनाथनः' इति प्रयोगः स्यात् । विद्वज्जनैर्ग्रन्थोऽयं सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम्, संस्कृतिश्च । . . . . मनी का पूरा, सोरामः, : प्रयागः, उ.प्र., २१२५०२ : मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं । निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥ __ (भर्तृहरेर्नीतिशतके |) . . . . . . . %3 . - . . . . . ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138