Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ KA निधनमुपयाता । किमेतत्सर्वमेव सन्द्रष्टुं जीवामि ? अपि नामाऽहमेव नामशेषोऽभविष्यमेतावता कालेन । इति कथयन्नेव पितामहो दीनदीनोऽश्रुपर्याकुलश्च जातः । तदीयां व्यथामवलोक्य महेश्वरानन्दस्याऽपि धैर्य संस्खलदिवाऽलक्ष्यत । आसीच्च तन्मनसि-हंहो प्रच्छायशीतलो, घनस्कन्धः, सान्द्रप्ररोहो यो न्यग्रोधः शतवर्षाणि यावच्छरण्यीभूय निजाश्रितान् विहङ्गमान् पालितवान् स एवाऽधुना विशीर्णप्रायोऽवलोक्यते? तदयं महापुरुषो जीवनसमरस्थले क्लैब्यमनुभवन् पार्थ इव, योगेश्वरकृष्णकल्पेन मया प्रबोधनीयः प्रतिभाति । राजन् ! अनन्तजीवनानुभवसम्पन्नं दानवृद्धं वयोवृद्धं भीष्मपितामहकल्पं भवन्तं को नु शिक्षितुं प्रभवति ? तथाऽपि भवदीयं प्रसुप्तं साहसं, भवदीयां शिथिलीभूतामन्तःप्रज्ञां, भवतीयं दुर्लध्यानुशासनञ्च स्मारयितुं समीहे । भवत्सुखं भवदधीनमेव ! पितामह ! अलमसहाय इव, विवश इव, हतभाग्य इवाऽऽत्मानं विनिन्द्य, नैराश्यसागरे वा निपात्य ! नाऽऽत्मानमवसादयेदिति भगवान् नन्दनन्दनो ब्रवीति कौन्तेयं प्रति । राजन् ! भवानप्यात्मानं माऽवसादयतु । यतो हि भवत्यवसन्ने सति समस्तोऽपि कुटुम्बो भवदीयोऽवसन्नो भविष्यति । तत्रोपायं ब्रवीमि । भवद्व्यथायाः प्रथमं कारणं कृष्णाया वैधव्यम् । पितामह ! विनोदाग्रजेन, सर्वगुणसम्पन्नेन, सम्प्राप्तसङ्गणकोच्चशिक्षेन सद्य एवाऽम्बरीषदेशादुपावृत्तेन प्रमोदसिंहेन # सार्धं कृष्णां परिणाय्याऽस्माद् दुःखान्मुक्ति प्राप्नोतु भवान् । विवाहसम्पादनदायित्वमहं | गृह्णामि । पौत्रवध्वा असमयावसानं भवदुःखस्याऽपरं कारणम् । तत्राऽपि वर्तत on एवोपायः। विनोदस्यैव प्रतिवेशे निवसति काचिद् बालविधवा सैनिकपत्नी । 4 सम्प्रत्यध्यापयति सा कस्मिंश्चित् सरस्वतीशिशुमन्दिरे । तत्पतिः सैन्याभ्यासं कुर्वन् PERS रज्जुसेतोर्निपत्य, भृशमाहतः सन् मृतः ।। सैनिकविधवायाः पाणी कश्चित्सैनिक एव गृह्णीयात् । किमतोऽधिकं श्रेयस्करं यशस्करं मङ्गलमयञ्च भविष्यति ? १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138