Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ अधिकारी पदान्वेषी - अधिकारी (साश्चर्यम्) एवम्.... !! पश्चात् किं जातम् ? पदान्वेषी -- - किं भवता कदाचित् किमपि विशिष्टं कार्यं कृतं वा ? आम्, एकदाऽहं सिंहस्यैकस्य ग्रीवां त्रोटितवान्, गजस्य शुण्डां मूलादेव कृष्टवान् भल्लूकानां च पादान् विभक्तवान् । भवतो नाम किम् ? मम नाम शेरसिंहः । पश्चात् किं स्यात् ? क्रीडनकापणिको मां न्यक्कृत्याऽऽपणाद् बहिर्निष्कासितवान् !! भवतः पितुर्नाम किम् ? महोदय ! शमशेरसिंहः । - कुत्र वसति भवान् ? - सिंहनिवासे । - बालमुनिकुमुदचन्द्रविजय: ( डेलावाला ) तर्ह्यत्र किमर्थं तिष्ठति ? महोदय ! पुरतः श्वा बुक्कन् दृश्यतेऽतः Jain Education International (स्कूटर्यानचौर्यापराधेन गृहीताय कस्मैचित् चौराय) न्यायाधीशः साक्षिणामभावात् भवतश्चौर्यं न सिद्धमतो भवान् मोच्यते । तर्हि, किं तत् स्कूटरयानं ममैवेदानीम् ? अपराधी ११० !! For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138