Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अधिकारी
पदान्वेषी
-
अधिकारी (साश्चर्यम्) एवम्.... !! पश्चात् किं जातम् ?
पदान्वेषी
--
-
किं भवता कदाचित् किमपि विशिष्टं कार्यं कृतं वा ?
आम्, एकदाऽहं सिंहस्यैकस्य ग्रीवां त्रोटितवान्, गजस्य शुण्डां मूलादेव कृष्टवान् भल्लूकानां च पादान् विभक्तवान् ।
भवतो नाम किम् ?
मम नाम शेरसिंहः ।
पश्चात् किं स्यात् ? क्रीडनकापणिको मां न्यक्कृत्याऽऽपणाद् बहिर्निष्कासितवान् !!
भवतः पितुर्नाम किम् ?
महोदय ! शमशेरसिंहः ।
- कुत्र वसति भवान् ?
- सिंहनिवासे ।
- बालमुनिकुमुदचन्द्रविजय: ( डेलावाला )
तर्ह्यत्र किमर्थं तिष्ठति ?
महोदय ! पुरतः श्वा बुक्कन् दृश्यतेऽतः
Jain Education International
(स्कूटर्यानचौर्यापराधेन गृहीताय कस्मैचित् चौराय)
न्यायाधीशः साक्षिणामभावात् भवतश्चौर्यं न सिद्धमतो भवान् मोच्यते । तर्हि, किं तत् स्कूटरयानं ममैवेदानीम् ?
अपराधी
११०
!!
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138