Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 137
________________ ਆow ਆਆਆਆਆਆ ਆਆ ਆਆ ਆਬਾਦੀ | सूअओ जह आवुत्तो भणादि । दुतिओ एसो जमसदणं पविसिअ पदिणिवुत्तो । (इदि पुरुसं मुंचदि) । पुरुसो (सालं पणमिअ) भट्टा ! कीदिसो मे आजीवो ? सालो एसो भट्टिणा अंगुलीअअमुल्लसंमिदो पसादो वि दाविदो । (इदि पुरुसाअ स्वं पअच्छदि) । पुरुसो (सपणामं परिगहिअ) भट्टा ! अणुग्गहिदो म्हि । सूअओ एसो णाम अणुग्गहो जे सूलादो अवदालिअ हत्थिक्कन्धे पदिट्ठाविदो । जाणुओ आवुत्त ! पारिदोशिअं कहेदि, तेण अंगुलीअएण भट्टिणो संमदेण होदव्वं । सालो ण तस्सि महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दस्सणेण भट्टिणो अभिमदो जणो सुमराविदो । मुहुत्तअं पकिदिगंभीरो वि पज्जस्सुणअणो आसि । सूअओ सेविदं णाम आवुत्तेण । जाणुओ णं भणाहि । अस्स कए मच्छिआभत्तुणो त्ति । (इदि पुरुसं असूअआ पस्सेदि)। पुरुसो भट्टारअ ! इदो अद्धं तुम्हाणं सुमणोमुल्लं होदु । जाणुओ एत्तके जुज्जइ । सालो धीवर ! महत्तरो तुम पिअवअस्स दाणिं मे संवुत्तो । कादम्बरीसक्खिअं पढमसोहिदं इच्छीअदि । ता सोण्डिआपणं एव्व गच्छामो । (सव्वे गच्छन्दि ।) क्रमशः १२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138