Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कीर्तित्रयी
अपत्यरहिताम जनामक एका भवन
भोटकेन दारमते
एकभवनाग्रे विज्ञापनं लिखितमासीत् "अपत्यरहिताय जनायैवैतद् भवनं भाटकेन दास्यते' इति । (एतद् दृष्ट्वा -) बालकः महोदय ! अहमपत्यरहितोऽस्मि । केवलं मे द्वे
भगिन्यौ भ्राता चैक: माता-पितरौ च सन्ति । । कृपया मह्यमेवैतद् भाटकेन ददातु ।
(बस्-याने) महिला किं बालकानां विना चिटिकामेव प्रवासो
ऽनुमतः किल ? चिटिकानिर्वाहकः आम्, किन्तु पञ्चतोऽधस्तादेव । महिला (सहर्ष) बाढम् !! मम तु चत्वार एव !!
चित्रकारः ममैतस्य चित्रस्य विषये भवतः
कोऽभिप्रायः ? विवेचकः मन्मतेन त्वस्य चित्रस्य चौर्यं न
कदाऽपि भविष्यति !
१०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138