Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
dिargamyrever
सउन्दला होदु । जइ परमत्त्थतो परपरिग्गहसंकिणा तुए एव्वं वत्तुं पउत्तं ता अहिण्णाणेण इमिणा
तुह आसंकं अवणइस्सं । राजा उदारः कल्पः । सउन्दला (मुदराथानं परामिसिअ) हद्धी, अंगुलीअअसुण्णा मे अंगुली । (इदि सविसादं गोतमी
पेक्खीअदि ।) गौतमी णूणं दे सक्कावदारब्भन्तरे सचीतित्थसलिलं वन्दमाणाए पब्भर्टे अंगुलीअअं । राजा (सस्मितम्) इदं तत् प्रत्युत्पन्नमपि स्त्रैणमिति यदुच्यते । सउन्दला एत्थ दाव विहिणा दंसिदं पहुत्तणं । अवरं दे कहिस्सं । राजा श्रोतव्यमिदानीं संवृत्तम् । सउन्दला णं एक्कस्सि दिअहे णोमालिआमण्डवे णलिणीपत्तभाअणगअं उअअं तुह हत्थे सण्णिहिदं
आसि । राजा शृणुमस्तावत् । सअन्दला तक्खणं सो मे पुत्तकिदओ दीहापंगो णाम मिअपोदओ उवट्ठिओ । तुए अअं दाव
पढमं पिअउ त्ति अणुअम्पिणा उवच्छन्दिदो उअएण । ण उण देअपरिचिआदो हत्थब्भासं उवगदो । पच्छा तस्सि एव्व मए गहिदे सलिले णेण किदो पणओ । तह
तुम इत्थं पहसिदो सि । सव्वो सगन्धेसु विस्ससिदि । दुवेवि एत्थ आरण्णआ त्ति । राजा एवमादिभिरात्मकार्यनिर्वतिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः ।
महाभाअ ! ण अरुहसि एव्वं मन्तिदुं । तपोवणसंवड्डिदो अणभिण्णो अअं जणो
कइदवस्स। सउन्दला (सरोस) अणज्ज, अत्तणो हिअआणुमाणेण पेक्खसि ? को दाणि अण्णो धम्मकंचुअ
प्पवेसिणो तिणच्छण्णकूवोवमस्स तुह अणुकिदि पडिवदिस्सदि ?
भद्रे ! प्रथितं दुष्यन्तस्य चरितम् । तथाऽपीदं न लक्षये । सउन्दला सुट्ठ दाव अत्त सच्छन्दचारिणी किदम्हि । जा अहं इमस्स पुरुवंसप्पच्चएण मुहमहुणो
हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । (इदि आंचलेण आविदमुहा रोइदि ।) शाङ्गरवः इत्थमात्मकृतमप्रतिहतं चापलं दहति ।
गौतमी महाशा
राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138