Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ morrhymygawrammer 4M प्राकृतविभागः | सउन्दलाचरियं । कथा सङ्कलयिता डॉ. आचार्यरामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र. (गताङ्कादग्रे) (४) विदूसअ भो वअस्स, संगीतसालन्तरे अवधाणं देई । कलविसुद्धाए गीदीए सरसंजोओ सुणीअदि। जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति । (आकाशे गीयते) अहिणवमहुलोलुवो तुमं तह परिचुम्बिअ चूअमंजरि । कमलवसइमेत्तणिव्वुदो महुअर विम्हरिओ सि णं कहं ॥ राजा अहो ! रागपरिवाहिणी गीतिः । विदूसअ किं दाव गीदीए अवगओ अक्खरत्त्थो ? राजा सखे माधव्य ! मद्वचनादुच्यतां हंसपदिका, निपुणमुपालब्धोऽस्मि । विदूसअ जं भवं आणवेदि । भो वअस्स, गहीदस्स ताए परकीएहिं हत्थेहि सिहण्डए ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणि मे मोक्खो । राजा गच्छ, नागरिकवृत्या संज्ञापयैनाम् । विदूसअ का गदी ? [इदि गदो] राजा (आत्मगतम्) किं नु खलु गीतमेवंविधार्थमाकर्पोष्टजनविरहाद् ऋतेऽपि बलव दुत्कण्ठितोऽस्मि । प्रतीहारी (उपगमिअ) देव, एदे वणवासिणो तुह सुचरिदणन्दिणो इसीओ देवं सभाजइदं आअदा । सउन्दला अम्महे ! किं मे वामेदरं णअणं विप्फुरदि ? ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138