________________
morrhymygawrammer
4M
प्राकृतविभागः |
सउन्दलाचरियं । कथा
सङ्कलयिता डॉ. आचार्यरामकिशोरमिश्रः
२९५/१४, पट्टीरामपुरम्,
खेकड़ा-२०११०१ (बागपत) उ.प्र. (गताङ्कादग्रे)
(४) विदूसअ भो वअस्स, संगीतसालन्तरे अवधाणं देई । कलविसुद्धाए गीदीए सरसंजोओ सुणीअदि। जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति ।
(आकाशे गीयते) अहिणवमहुलोलुवो तुमं तह परिचुम्बिअ चूअमंजरि ।
कमलवसइमेत्तणिव्वुदो महुअर विम्हरिओ सि णं कहं ॥ राजा अहो ! रागपरिवाहिणी गीतिः । विदूसअ किं दाव गीदीए अवगओ अक्खरत्त्थो ? राजा सखे माधव्य ! मद्वचनादुच्यतां हंसपदिका, निपुणमुपालब्धोऽस्मि । विदूसअ जं भवं आणवेदि । भो वअस्स, गहीदस्स ताए परकीएहिं हत्थेहि सिहण्डए
ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणि मे मोक्खो । राजा गच्छ, नागरिकवृत्या संज्ञापयैनाम् । विदूसअ का गदी ? [इदि गदो] राजा (आत्मगतम्) किं नु खलु गीतमेवंविधार्थमाकर्पोष्टजनविरहाद् ऋतेऽपि बलव
दुत्कण्ठितोऽस्मि । प्रतीहारी (उपगमिअ) देव, एदे वणवासिणो तुह सुचरिदणन्दिणो इसीओ देवं सभाजइदं
आअदा । सउन्दला अम्महे ! किं मे वामेदरं णअणं विप्फुरदि ?
११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org