________________
AAProperpowery Ppporrowwwyoupories
गौतमी जादे ! पडिहदं अमंगलं । सुहाई दे भत्तुकुलदेवदाओ वितरन्दु । ऋषयः (हस्तानुद्यम्य) विजयस्व राजन् ! राजा सर्वानभिवादये । अथ भगवाल्लोकानुग्रहाय कुशली काश्यपः ? शारवः स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह यन्मिथः समयादिमां
मदीयां दुहितरं भवानुपायंस्त, तन्मया प्रीतिमता युवयोरनुज्ञातम् । तदिदानीमापन्नसत्वेयं
प्रतिगृह्यतां सहधर्मचरणाय । राजा किमवगुण्ठनवतीयं मया परिणीतपूर्वा ? किमिदमुपन्यस्तम् ? विशेषेणाऽधिक्षिप्तोऽस्मि । गौतमी जादे ! मुहत्तअं मा लज्ज । अवणइस्सं दाव दे ओउण्ठणं । तदो तुम भट्टा ___ अहिजाणिस्सदि। (तह करोदि) । अज्ज ! किंपि वत्तुकाम म्हि ।
णावेक्खिओ गुरुअणो इमाए तुए पुच्छिदो ण बन्धुअणो ।
एक्कक्कस्स च चरिए भणामि किं एक्कमेक्कस्स ॥ सउन्दला (अत्तगदं) किं णु क्खु अज्जउत्तो भणादि ? शार्ङ्गरवः भो राजन् ! किमिति जोषमास्यते ? राजा भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमा
मभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ? सउन्दला (अपवारिअ) अज्जस्स परिणए एव्व संदेहो । हिअअ, संपदं दे आसंका । कुदो दाणि
मे दूराहिरोहिणी आसा? . शारद्वतः शकुन्तले ! वक्तव्यमुक्तमस्माभिः । सोऽयमेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् । सउन्दला (अपवारिअ) इमं अवत्थन्तरं गदे तारिसे अणुराए किंवा सुमराविदेण ? अत्ता दाणि
मे सोअणीओ त्ति ववसिदं एदं । (पकास) अज्जउत्त-संसइदे दाणि परिणए ण एसो समुदाआरो । पोरव, ण जुत्तं णाम दे तह पुरा अस्समपदे सुहावुत्ताणहिअअं इमं जणं
समअपुव्वं पतारिअ ईदिसेहिं अक्खरेहिं पच्चाचक्खिदुं । राजा (कर्णी पिधाय) शान्तं पापम् ।
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कूलङ्कषेव सिन्धुं प्रसन्नमम्भस्तटतरुं च ॥
११९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org