SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कीर्तित्रयी अपत्यरहिताम जनामक एका भवन भोटकेन दारमते एकभवनाग्रे विज्ञापनं लिखितमासीत् "अपत्यरहिताय जनायैवैतद् भवनं भाटकेन दास्यते' इति । (एतद् दृष्ट्वा -) बालकः महोदय ! अहमपत्यरहितोऽस्मि । केवलं मे द्वे भगिन्यौ भ्राता चैक: माता-पितरौ च सन्ति । । कृपया मह्यमेवैतद् भाटकेन ददातु । (बस्-याने) महिला किं बालकानां विना चिटिकामेव प्रवासो ऽनुमतः किल ? चिटिकानिर्वाहकः आम्, किन्तु पञ्चतोऽधस्तादेव । महिला (सहर्ष) बाढम् !! मम तु चत्वार एव !! चित्रकारः ममैतस्य चित्रस्य विषये भवतः कोऽभिप्रायः ? विवेचकः मन्मतेन त्वस्य चित्रस्य चौर्यं न कदाऽपि भविष्यति ! १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy