SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री राम किराण सोर्स זיווחנון अल्पमूल्यक्रयाणकापणे जनानां दीर्घा पङ्क्तिः स्थिताऽऽसीत् । आपणस्तु पिहित एवाऽऽसीत् । एतावता कश्चन जनो हस्ते स्यूतं गृहीत्वाऽऽगतः । स यावदग्रे आगच्छेत् तावता जनैः स सप्रहारं सक्रोधं च पृष्ठे नोदितः । पुनरपि स प्रयतितवान् पुनरपि च जनैः प्रणोदितः । एवं द्वि-त्रान् वारान् प्रवृत्तम् । अतः स कोपादुच्चैः कथितवान् - "यदि यूयमेवमेव मां प्रणोदयिष्यथ तदाऽहमापणमेव नोद्घाटयिष्ये ॥" पत्नी रात्रौ भवान् अतीव विलम्बेनाऽऽगत इति लक्ष्यते । मया घटिकायन्त्रस्य द्वे एवाऽभिघाते श्रुते किल ! पतिः नैवमासीत् प्रिये ! । अभिघातास्तु दशैवाऽपतिष्यन्, किन्तु मयैव तव निद्राबाधा न भवेत्- इति विचिन्त्याऽवरोधितास्ते !! आपणिकः यन्त्रमिदं भवतः पञ्चाशत्प्रतिशतं कार्यभारमल्पीकरिष्यति । ग्राहकः तर्हि कृपया द्वे यन्त्रे ददातु ! १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy