SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अधिकारी पदान्वेषी - अधिकारी (साश्चर्यम्) एवम्.... !! पश्चात् किं जातम् ? पदान्वेषी -- - किं भवता कदाचित् किमपि विशिष्टं कार्यं कृतं वा ? आम्, एकदाऽहं सिंहस्यैकस्य ग्रीवां त्रोटितवान्, गजस्य शुण्डां मूलादेव कृष्टवान् भल्लूकानां च पादान् विभक्तवान् । भवतो नाम किम् ? मम नाम शेरसिंहः । पश्चात् किं स्यात् ? क्रीडनकापणिको मां न्यक्कृत्याऽऽपणाद् बहिर्निष्कासितवान् !! भवतः पितुर्नाम किम् ? महोदय ! शमशेरसिंहः । - कुत्र वसति भवान् ? - सिंहनिवासे । - बालमुनिकुमुदचन्द्रविजय: ( डेलावाला ) तर्ह्यत्र किमर्थं तिष्ठति ? महोदय ! पुरतः श्वा बुक्कन् दृश्यतेऽतः Jain Education International (स्कूटर्यानचौर्यापराधेन गृहीताय कस्मैचित् चौराय) न्यायाधीशः साक्षिणामभावात् भवतश्चौर्यं न सिद्धमतो भवान् मोच्यते । तर्हि, किं तत् स्कूटरयानं ममैवेदानीम् ? अपराधी ११० !! For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy