Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ALMEMORE
जलमपेयं पूतिमच्च जायते, तथैव परिच्युता विस्मृता वा परिपाट्योऽपि सञ्जायन्तेऽधर्मपर्यायभूताः । अन्यथोदारचेतसोऽस्माकं महर्षयः स्मृतिकारा मुक्तकण्ठेन न केवलं विधवानामपि तु येन केनाऽपि हेतुना, निर्वल्लभानां युवतीनां पुनर्विवाहं समर्थयन्ते । मया गम्भीरं प्रामाणिकञ्चाऽध्ययनं कृतं विषयस्याऽस्य ! विनोदोऽवदत् । अलं प्रत्नैः, नूतनः कौटिल्योऽप्येवंवादी। टा विनोद ! कस्मिंश्चिद् दिवसे सर्वजनसमक्षमिमं सन्दर्भ विशदीकरिष्यावः । कथं मन्यसे त्वम् ? शैलेन्द्रः सदैन्यमकथयत् । बन्धो ! उदारोऽयं प्रस्तावः । सर्वशास्त्रपारङ्गतोऽभिनवदृष्टिसम्पन्नश्चाऽस्मत्कुटुम्बदीक्षागुरुमहेश्वरानन्दोऽपि अस्मत्साहाय्यं विधास्यति । तदाशिषैव वैधव्यकलङ्किताया मम भगिन्याः कल्याणं जातम् । सा तु पुत्री प्रसूय विधवाऽभूत् । वराकी कृष्णा तु भगवती गङ्गेव निष्कल्मषाऽविमुक्तकन्याभावा च तिष्ठति । तस्याः पुनर्विवाहस्तु महत्पुण्यमङ्गलकरो भविष्यति ।
विनोदः सोत्साहमवदत् । - ज्येष्ठस्वसुर्जीवनमङ्गलमेव मम जीवितलक्ष्यं साम्प्रतम् । प्रतिज्ञातं मया
बन्धो ! यावदसौ सुखिनी न भवति, यावत्तस्या अधरपुटे स्मितं नयनयोश्च जिजीविषां न द्रक्ष्यामि तावद् विश्रान्तो न भविष्यामि । साधु साधु ! भ्रातः ! सदैवाऽऽत्मानं मद्वितीयमवगच्छ । कर्मण्यस्मिन्
भविष्याम्यहं तव नियतसहायः । विनोदो दृढतयाऽभणत् ।
परमेश्वरोऽपि दयमानः प्रत्यभासत । तच्चिन्तितं कर्म विपाकरहस्यं को नु Pa जानाति ? परन्तु निश्चितमिदं यत्प्रत्येकं घटनायाः सूत्रं तेनैव नियन्त्रितम् । इदमपि o सुनिश्चितं यन्न किमपि निष्प्रयोजनं घटते । केन दुःखेन किं सुखं समुत्पद्यते, कस्य to वा दुःखेन कस्याऽन्यस्य सुखं विधीयते इति परमेश्वरः प्रागेव जानाति । घटिते सति
लोकोऽपि जानीते । विचित्रं विस्मयावहञ्च नियतिजनितं घटनाचक्रम् ! ER अत्राऽपि तदेव वृत्तम् । येन परमेश्वरेण कृष्णाया विपत्कथा सृष्टा, तेनैव मा सम्प्रति तस्याः सौख्यारव्यायिकाऽपि निर्मातुमारब्धा ।
वायुसेनायामधिकारिपदे नियुक्तस्य महेन्द्रस्य भार्या चिरकालादेव स्तन
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138