Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अ परन्तु सोदर्या इयं स्थितिर्दुस्सहैवाऽऽसीत् शैलेन्द्रस्य कृते । यद्यपि कृष्णा पर
पूर्वमिवेदानीं तेन सह न सहासमालपति स्म, न विविधप्रश्नैर्ज्ञानपिपासोपशमसमर्थे- यार स्तमुद्वेजयति स्म, तथाऽपि कक्षमागते सति तस्मिन् विलक्षणमनिर्वचनीयमिव शर
कमपि परितोषमनुभवति स्म सा । कदाचिच्छैलेन्द्रेण सह कनिष्ठतमो राजेन्द्रोऽपि र समागच्छत् । शैलेन्द्रो विविधैविश्वविद्यालयीयैर्वृत्तैर्भगिनीमनुरञ्जयितुं प्रयतते स्म । घर गर आपातरम्याभिस्ताभिः कुतूहलिनीभिः कथाभिः कृष्णाऽनुरञ्जिताऽपि समलक्ष्यत ।
तथाऽपि तस्मिन्ननुरञ्जनेऽभिनयस्यैव मात्राऽधिका भवति स्म । विसर्जनकाले प्रायेणोभयोर्लोचनान्यश्रुपर्याकुलान्येव भवन्ति स्म ।
शैलेन्द्रः सम्प्रति स्नातकोत्तरकक्षामुत्तीर्य विद्यावारिधिशोधकर्मणि दत्तचित्त आसीत् । प्रायेणाऽसौ कृष्णाविषये स्वमित्रेण विनोदसिंहेन साधू मन्त्रयति स्म । विनोदोऽपि चिरकालादेव शैलेन्द्रगृहमागच्छति स्म । शैलेन्द्रजननी तु तं न शैलेन्द्राद् भिन्नमवगच्छति स्म । कृष्णाऽपि विनोदं द्वितीयशैलेन्द्रमेव मन्यते स्म ।
___ उभावपि युवकौ शिक्षासंस्कारवशान्नवदृष्टिसम्पन्नावास्ताम् । नूतनीयं दृष्टिस्तयोर्नाऽऽसीदुल्बणयौवनमदपरिणामभूताऽपि तु शास्त्रज्ञानपरिपुष्टा, विवेकाश्रिता चाऽऽसीत् । न केवलं श्रेष्ठसमीक्षाग्रन्था नव्यविदुषां ताभ्यामनुशीलिता आसन् । प्रत्युत रामायणमहाभारतपुराणसन्दर्भाः किञ्च, स्मृतिसन्दर्भा अपि तैः सम्यगधीता आसन् ! देवरशब्दस्य महर्षियास्ककृता व्याख्याऽपि तयोः स्मृतौ सुरक्षिताऽऽसीद् देवर इति । कस्मात् ? देवरोः द्वितीयो वरो भवतीति ।
अनेन स्पष्टं जायते यत्प्राचीनभारतीयसमाजे वल्लभानुजेन सार्धं भ्रातृजायाया विधवायाः पुनर्विवाह: सम्मत आसीत् । - शैलेन्द्रः कथयति स्म कदाचिद् वार्तासन्दर्भे । कोऽत्र सन्देह: ? स्वयमेव मर्यादापुरुषोत्तमो रामो विभीषणेन सह मन्दोदर्याः, सुग्रीवेण सार्धञ्च तारायाः पाणिग्रहणं समर्थितवान् । रामायणमेवाऽत्र प्रमाणम् । विनोदोऽवदत् । कथं न तर्हि सा परम्पराऽद्य समाजेऽभिनन्द्यते ? शैलेन्द्रोऽपृच्छत् । । अज्ञानवशात् । रूढिवशात् । बन्धो ! यथाऽवरुद्धप्रवाहस्य तडागस्य
|
STOlyws
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138