Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
पञ्चाशदधिकं द्विशतं रूप्यकाणि तस्य हस्ते आनन्दबाबुना दत्तम् ।
दश-दशरूप्यकाणां मूल्यपत्राणां गणने कश्चित् समयो व्यतीतः । शङ्कायां जातायां सत्यां पुनस्तेन गणनारम्भः कृतः, किन्तु मनसः समाधानं न जातम् । अतस्तेन पृष्टम् - महोदय ! भवान् कियन्ति रूप्यकाण्यदात् ?
पञ्चाशदधिकं शतम् । भवान् तु शिक्षकोऽस्ति, तथाऽपीयती महती स्खलना ?
स्खलना ? अनभिज्ञतां प्रदर्श्य आनन्दबाबुः कथयाञ्चकार-प्रायो न कदाऽपि मम : | क्षतिः संभवेत् !
भवता वेतनरूपेण मह्यं साधैकशतं रूप्यकाणि देयानि सन्ति, किन्तु क्षतिवशात् पञ्चाशदधिकं शतद्वयं रूप्यकाणि दत्तानि सन्ति, इत्युक्त्वा धनपालेन शतं रूप्यकाणि प्रतिददता आनन्दबाबुमहोदय उक्त:- अधिकानि दत्तान्येतानि शतं रूप्यकाणि गृह्णातु ।
तन्मध्याद् दशरूप्यकाणि प्रतिददता आनन्दबाबुना गदितम्-धनपाल ! तव नीतिमत्तागुणेन प्रसन्नोऽहं पारितोषिकरूपेणैतानि दशरूप्यकाणि तुभ्यं ददामि, गृहाण ।
महोदय ! नीतिमत्तायाः पारितोषिकं न स्यात् । दशरूप्यकाणि प्रतिददन् धनपाल: कथितवान् - नीतिमत्ता त्वस्माकं मूलधनमस्ति । तन्मूलस्य पारितोषिकं न ग्रहीतुं शक्यम् । इदानीं यदि कदाचिद् दशरूप्यकाणां स्थाने दशलक्षरूप्यकाण्यप्यभविष्यन् तॉपि मयैवंरीत्यैव भवते प्रत्यर्पितमभविष्यत् । तपस्विन्या मे जनन्याऽऽजीवनं शान्तिस्तु न लब्धा, किन्तु तस्या मृत्योः पश्चादपि तस्या आत्मा दुःखितः स्यात्तादृशं कार्यं तु नैव कुर्याम् ।
आनन्दबाबुस्त्वेतस्य निर्धनस्य बालकस्य वैभवं वीक्ष्याऽऽश्चर्यचकितः स्तब्धश्च जातः । तेनोक्तं - धनपाल ! मासद्वये पूर्णे सति यदि वेतनं न्यूनं भासेत्तदा कथये:, वेतनस्य वृद्धि करिष्याम्यहम् ।
"महोदय ! आभारं मन्ये" । धनपाल उक्तवान् - "यदि वेतनस्य वृद्धया सह मानवस्य मनुष्यत्वं नीतिमत्ता चाऽवद्धिष्यत तर्हि महानगरेष्वद्य मनुष्यत्वस्य नीतिमत्तायाश्च दुष्कालो नाऽद्रक्ष्यत । यदीयता वेतनेन मे कार्यं न्यूनं प्रतिभासेत तद्यधिकं कार्यं सूचनीयमुत मम वेतनात् पञ्चाशद् रूप्यकाणि न्यूनीकरणीयानि । न तत्र मे काऽपि बाधाऽस्ति । किन्त्वेवंरीत्या पारितोषिकस्य व्याजेन मह्यं रूप्यकाणि दत्त्वा मे मातुरात्मा येन दुःखितः स्यात्, तादृशमेकमपि कार्यं मया न कारणीयम्" ।
-
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138