Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
C..................................................
: कामोऽहमिति मनस: कोणे कोऽपि विषादः' इति विचार्य स हसित्वाऽवदत् - "अहोऽहो !:
देवि ! सेवकस्यैनमपराधं क्षाम्यतु । सर्वथा मेऽपराधोऽस्तितराम् । कालोचितं मया विस्मृतम्।: : कलाकोविदोऽप्यहं कालकोविदो नाऽभूवम् ।" पश्चाच्च तेन वक्रोक्त्या कथितं - "देवि ! मे:
मा कुप्यः । अतः परमेवं नैव करिष्यामि" - इत्युक्त्वा तेन तया सह सुचिरं सोल्लासं विभिन्नया: : भङ्ग्या महता संरम्भेण सानन्दं क्रीडितम् । पश्चाच्च द्वावपि रतिश्रान्तौ । तां च वास्तवसुप्तां: : विज्ञायाऽथ कृतकसुप्तो वीरभद्रो निर्गच्छति स्म स्वगृहादेकको विद्यासहायः । नगराद् बहिरागत्य: : स्ववर्णं विद्यया श्यामं करोति स्म । कला-कौशल-विज्ञानानि दर्शयंश्च ग्रामाकरपुरादिषुः भ्राम्यति स्म महतोल्लासेन स्वकलाख्यापनया जीवनं सार्थकं मन्यमानः ।
___इतश्च प्रातरुत्थिता साऽपि प्रियदर्शना स्वार्यपुत्रमपश्यन्ती श्वशुरौ कथयति स्म । तावपि: गवेषणां कुरुतः कारयतः स्म चाऽपि । परं यदा षण्मासैः कोऽप्युदन्तो नैवाऽप्राप्यत तदा तौ: आपृच्छय प्रियदर्शना भवगृहमायाता ।
.
.
.
.।
"महाशया, एतत्प्रवहणं कुत्र गच्छदस्ति ?" कश्चित्पान्थः कस्मैचित् सुवेषाय: समुद्रयात्रिणे पृच्छति स्म । सोऽपि यात्री प्रष्टुर्मुखं पश्यति स्म । विशाले विस्तृते आकर्णमायते : नेत्रे, उदारं ललाटं, दीर्घा नासिका, कम्बुस्पर्धी कण्ठः, वेशभूषा किन्तु सामान्या-एतादृश्याकृतिस्तां: विसंवदमानाऽऽसीत् । “अनयाऽऽकृत्या कोऽपि महासत्त्व एवैष इति भाति" इति विचार्य: सिंहलद्वीपाय बोहित्थमापूर्य गच्छन् पद्मदत्तनामा श्रेष्ठी वदति स्म- "महाशय ! एतत्तु बोहित्थं. सिंहलद्वीपं गच्छति । किं भवतोऽपि गमनेच्छा ?"
"आम् महाशय !" "तर्हि कुत्रत्यो भवान् ? किंनामा वा ?" "अहं रामपुरनिवासी कार्पटिकः, एवमेव देशदिदृक्षया निर्गतोऽस्मि वीरभद्रनामा ।":
सोऽपि तदा तस्य हादिकं भावं विज्ञाय, तं गमनायाऽनुजानाति स्म । प्रवहणं प्रवहति: स्म । सप्तभिर्दिवसैः सिंहलद्वीपं प्राप्तम् । वीरभद्रः पद्मदत्तं विज्ञाप्याऽभिवन्द्य च तत्कालाऽऽगतेन: सार्थेन सह रत्नपुरं प्रति प्रस्थितः । रत्नपुरं विख्यातं नगरमासीत् । तस्य राजाऽपि शौण्डीरः : दयालुश्चऽऽसीत् ।
रत्नपुरं प्राप्य सर्वे सार्थजनाः सार्थेशमभिवन्द्य स्व-स्वकार्याय गच्छन्ति स्म । एकको: वीरभद्र एव तत्र तत्परिकरे तिष्ठति स्म । रत्नपुरे आपणपङ्क्तौ यदा वाणिज्याय सार्थेशः प्रविशति: स्म तदा वीरभद्रोऽपि तत्रैव तेन सह याति स्म । तौ कस्यचिदापणस्य पुरतो यातौ । तस्य स्वामी : .................................................
.
.
.
.
.
.
.
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138