________________
C..................................................
: कामोऽहमिति मनस: कोणे कोऽपि विषादः' इति विचार्य स हसित्वाऽवदत् - "अहोऽहो !:
देवि ! सेवकस्यैनमपराधं क्षाम्यतु । सर्वथा मेऽपराधोऽस्तितराम् । कालोचितं मया विस्मृतम्।: : कलाकोविदोऽप्यहं कालकोविदो नाऽभूवम् ।" पश्चाच्च तेन वक्रोक्त्या कथितं - "देवि ! मे:
मा कुप्यः । अतः परमेवं नैव करिष्यामि" - इत्युक्त्वा तेन तया सह सुचिरं सोल्लासं विभिन्नया: : भङ्ग्या महता संरम्भेण सानन्दं क्रीडितम् । पश्चाच्च द्वावपि रतिश्रान्तौ । तां च वास्तवसुप्तां: : विज्ञायाऽथ कृतकसुप्तो वीरभद्रो निर्गच्छति स्म स्वगृहादेकको विद्यासहायः । नगराद् बहिरागत्य: : स्ववर्णं विद्यया श्यामं करोति स्म । कला-कौशल-विज्ञानानि दर्शयंश्च ग्रामाकरपुरादिषुः भ्राम्यति स्म महतोल्लासेन स्वकलाख्यापनया जीवनं सार्थकं मन्यमानः ।
___इतश्च प्रातरुत्थिता साऽपि प्रियदर्शना स्वार्यपुत्रमपश्यन्ती श्वशुरौ कथयति स्म । तावपि: गवेषणां कुरुतः कारयतः स्म चाऽपि । परं यदा षण्मासैः कोऽप्युदन्तो नैवाऽप्राप्यत तदा तौ: आपृच्छय प्रियदर्शना भवगृहमायाता ।
.
.
.
.।
"महाशया, एतत्प्रवहणं कुत्र गच्छदस्ति ?" कश्चित्पान्थः कस्मैचित् सुवेषाय: समुद्रयात्रिणे पृच्छति स्म । सोऽपि यात्री प्रष्टुर्मुखं पश्यति स्म । विशाले विस्तृते आकर्णमायते : नेत्रे, उदारं ललाटं, दीर्घा नासिका, कम्बुस्पर्धी कण्ठः, वेशभूषा किन्तु सामान्या-एतादृश्याकृतिस्तां: विसंवदमानाऽऽसीत् । “अनयाऽऽकृत्या कोऽपि महासत्त्व एवैष इति भाति" इति विचार्य: सिंहलद्वीपाय बोहित्थमापूर्य गच्छन् पद्मदत्तनामा श्रेष्ठी वदति स्म- "महाशय ! एतत्तु बोहित्थं. सिंहलद्वीपं गच्छति । किं भवतोऽपि गमनेच्छा ?"
"आम् महाशय !" "तर्हि कुत्रत्यो भवान् ? किंनामा वा ?" "अहं रामपुरनिवासी कार्पटिकः, एवमेव देशदिदृक्षया निर्गतोऽस्मि वीरभद्रनामा ।":
सोऽपि तदा तस्य हादिकं भावं विज्ञाय, तं गमनायाऽनुजानाति स्म । प्रवहणं प्रवहति: स्म । सप्तभिर्दिवसैः सिंहलद्वीपं प्राप्तम् । वीरभद्रः पद्मदत्तं विज्ञाप्याऽभिवन्द्य च तत्कालाऽऽगतेन: सार्थेन सह रत्नपुरं प्रति प्रस्थितः । रत्नपुरं विख्यातं नगरमासीत् । तस्य राजाऽपि शौण्डीरः : दयालुश्चऽऽसीत् ।
रत्नपुरं प्राप्य सर्वे सार्थजनाः सार्थेशमभिवन्द्य स्व-स्वकार्याय गच्छन्ति स्म । एकको: वीरभद्र एव तत्र तत्परिकरे तिष्ठति स्म । रत्नपुरे आपणपङ्क्तौ यदा वाणिज्याय सार्थेशः प्रविशति: स्म तदा वीरभद्रोऽपि तत्रैव तेन सह याति स्म । तौ कस्यचिदापणस्य पुरतो यातौ । तस्य स्वामी : .................................................
.
.
.
.
.
.
.
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org