SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ............ . .. . . ... .. . .. .......... : तेषां प्रकाशनमेवाऽशक्यतमम् । यतोऽत्र तु गुरूणां लज्जैव मेऽर्गलायते । ततः किमे-: तान्यप्रकाशितान्येवाऽस्तं प्रयास्यन्ति ? किमेभिर्जनानां विस्मयमात्रमपि कर्तुमहं नैव: पारयिष्यामि ? किमेतेषां कृते व्यूढो महान् परिश्रमोऽफलितमेव विनक्ष्यति ? अरे ! कीदृग्बन्धने पतितोऽस्मि ? तस्य मुखमुदासीनतामाघ्राति स्म । स शयनादुत्थाय यावता: गवाक्षाद् बहिः पश्यति तावता तत्र दृश्यन्ते केचिद् यात्रिजनसवाः परदेशादागच्छन्तः ।: तस्याऽक्षिणी चमत्कृते स्थातः - "आ ! ज्ञातम्, यदाऽहं विदेशेषु सञ्चरन्नेव मम कौशलं: प्रख्यापयिष्यामि तदैव ममाऽपि परिश्रमः सफलो भविष्यति, परमा च संतुष्टिर्भविष्यति । अन्यच्च किमिदमपि जीवनमुच्यते ? किं कूपमण्डूकवदेतावत्येव ममाऽपि पृथिवी भविष्यति ?: न - नैव, कदाऽपि न । अहमपि स्वेन बलेन स्वप्रतिभया च भुवने स्वनाम प्रख्यापयिष्यामि।: एको वणिक्पुत्रोऽपि किं कर्तुं शक्नोति, तदद्य जगति प्रत्यक्षं कारयिष्यामि"-इति विचार्य सः उपशय्यमागच्छति । स्वभार्याया मुखं प्रपश्यन् विचारयति स्म च- "एषा यदि कृतकसुप्ताः स्यात्तदा मम गमनार्गला भविष्यति" । अतः स शनैरङ्गमापीड्य तामुत्थापयति स्म । ततः: साऽपि नेत्रे आमृशन्ती वक्ति - "प्रिय ! मम भृशं शिरोऽदति, किमर्थमेवं कदर्थयसि ?" -: "प्रिये ! मयि स्थिते भर्तरि किंनिमित्ता तवेयं शिरो वेदना ?" "प्रियतम ! तव दोषेणैव ।" "मम ? कीदृशेन ?" "आर्यपुत्र ! क्षाम्यतु माम् । अहं त्वां नाऽवगच्छामि, यदि वा भवताऽहं नाऽवगता: इत्येव ज्ञातुं न पारयामि ।" सा तन्मुखं पश्यन्ती "प्रिय ! स एष आवयोश्चिरमिलनकालः। एतस्मिश्च काले नवदम्पत्योर्मनसि कियती वाऽऽशा भवेत् ? सर्वस्य संसारस्य सुखमात्रं ते. एकस्यां यामिन्यां प्राप्तुमीहेतेतराम् । अन्योन्यं प्रेमपाशे निबिडतया युज्यतेतराम् ।। स्वान्ययोभिन्नमस्तित्वमपि सर्वथा विस्मृत्य कस्मिंश्चित्प्रेममयेऽपूर्वोल्लासमयेऽननुभूतपूर्विणि च: सुखसागरे सर्वथा विलीयेतेतराम्"। तस्याः शरीरं प्रस्वेदाकीर्णमासीत् । ओष्ठौ च: दुःखमिश्रितेनाऽसन्तुष्टेनाऽऽवेगेन स्फुरन्तावास्ताम् । “प्रियतम ! एतत्सर्वं जानतोऽपि भवतः एतादृशी वैदग्ध्योक्तिः कथमपि शोभते ?" आवेगोऽसन्तोषश्चोद्वेगतायाः स्वरूपमभजत् ।। पश्चाच्च सोऽप्युद्वेगोऽसहायकतायामुदासीनतायां च निलीनोऽभवत् । “एकस्य कस्य-: चित्प्रेमपूर्णस्याऽऽर्यपुत्रस्य स्थाने मया कोऽपि रूक्षविदग्धो विद्वन्मात्र एव सहचरत्वेन: प्राप्तस्तदा जीवनमेव सकलं तेन सह कथं वा यापयिष्यामि ? ... आर्यपुत्र ! एतद्विचार एवः रभसान्मम शिरोऽर्दयति ।" 'मया जीवनसखी काऽपि रसिका प्राप्ताऽतस्तस्य सन्तोषः । परमेतामपि त्यक्तु-: . . . . . . ८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy