SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ....... ...........................................? शङ्खनामा श्रेष्ठी आसीत् । स स्वस्याऽऽपणे स्वासन उपविष्ट आसीत् । तदा तस्य दृष्टिर्वीरभद्रोपरि: पतिता - "आकृत्या त्वेष महासत्त्वो भासते । परमेवमन्यकिङ्करता किमर्थमिति तमाकार्यैव: पृच्छामि" - इति विचार्य स सेवकद्वारा तमाकार्य पुत्रवत्प्रेम्णाऽऽलप्य च पृच्छति स्म-: "वत्स ! कुत्रत्यस्त्वम् ? किं नामा च ?" तस्य प्रेम्णाऽऽदरेण च रञ्जितमनस्को वीरभद्रः-: "इदं गृहं मे सुन्दरमाश्रयस्थानं भवितुमर्हति" इति विचार्य वदति- "तात ! मम नामाऽस्ति: वीरभद्रः । ताम्रलिप्तिवास्तव्योऽहं मातापित्रोराक्रोशेन क्रोधं प्राप्याऽत्राऽऽगतोऽस्मि" । तदा: "तात" इति सम्बोधनेन स्वं तस्य पितरं मन्यमानः शङ्खश्रेष्ठी वदति स्म "वत्स ! एतत्तु: त्वयाऽत्यन्तमनुचितमेव कृतम् । अपि च पितरौ यदि न कथयेतां तर्हि पुत्रान् को वाऽन्यो: शिक्षयिष्यति ?" .... "वत्स ! अलं चिन्तया खेदेन वा, त्वमत्रैव मे गृहे तिष्ठ, ममाऽपि पुत्रो: नास्ति । तर्हि भवान् स्वस्य मातापित्रोः क्षति नैवाऽनुभविष्यति ।" तस्य मुखे पितृप्रेम विलसति: स्म । वीरभद्रोऽपि पुत्रवत्तस्य पादयोनिपतति स्म । पञ्चदश दिनानि व्यतीतानि । स प्रचुर सम्माननं तत्र प्राप्नोति स्म । यतः शखश्रेष्ठी: बहधा कथयति स्म - "धनं सुलभं, तभोक्ता किन्त्वेतादृशो दुर्लभः ।" तत्राऽपि वीरभद्रः: संपूर्ण दिवसं ग्रामे उद्याने वाऽटन् कलाविज्ञानादिभिश्च जनान् रञ्जयन् मासमात्रेण कालेन तु: तावान्प्रियः सञ्जातो यद् “वीरभद्र आयाति" इति वार्ता यत्र यत्र रथ्यायामुद्याने वा प्रसरति स्म: तत्र तत्र महान् जनसमूह एव तस्य कौशलदर्शनाय निचितो भवति स्म । सोऽपि तानि सफलानि: मन्यमानो महत्सन्तोषं प्राप्नोति स्म । शङ्खश्रेष्ठिन आसीत् काचिद्दुहिता । साऽन्यदा: कृतषोडशशृङ्गारा सङ्गीतवाद्यानि कुत्राऽपि नयन्त्यासीत् । वीरभद्रस्तां पृष्टवान् "स्वसः ! त्वं कुत्र वा गच्छसि ?" "भ्रात: ! रत्नाकरराज्ञोऽनङ्गसुन्दरीनाम्नी दुहिताऽस्ति । कलानां निधिः, लावण्यपाथोधिः, सत्यमेवाऽनङ्गसुन्दरी सा; परं प्रत्येकमपि शुभे वस्तुनि ब्रह्मणा कोऽप्यरुचिकरोऽशोऽवश्य: निहित एवाऽस्ति । प्रथमयौवनस्थाऽपि सर्वसामग्रयां साऽस्ति पराङ्मुखी" इत्युक्त्वा सा: उच्चैनिस्श्वसत। "भगिनि ! किं कारणमत्र ?" "भ्रातः ! किमपि न । केवलं कदाऽपि कुतश्चिन्निमितात् सा स्वस्य पूर्वभवान् : जानाति । अतोऽकस्मात् पुरुषद्वेषिणी सञ्जाताऽस्ति । अतिनिर्बन्धेन पृष्टे एव सा वदति -: "पुरुषाः सर्वथा नीचाः । ते नारी रक्षितुं प्रेम्णाऽऽलपितुमपि वा नैव जानन्ति'' - इति ।: "भ्रातः ! न तस्य सौधे कस्याऽपि पुंसः प्रवेशमात्रमपि सम्मतम् । यदि पुरुषः कोऽपि: : तत्रोपलभ्येत तर्हि तेनाऽवश्यं मरणीयमेव" इति । . . . . . . . . . . . . . . . . . .। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy