Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
...........
.
.
"स्वस: ! अहमपि तत्राऽऽगच्छेयं वा ?""" "भ्रातः ! मैवं वद । सा कस्याऽपि पुंसश्छायामपि नैव सहते ।" "भगिनि ! चिन्ता माऽस्तु । अहं स्त्रीवेशं कृत्वैवाऽऽयास्यामि खलु ।' "ओह् ! ज्ञातं मया, नाऽस्ति किञ्चिदसाध्यं मम भ्रातुः ।"
ते द्वे अपि तत्राऽगच्छताम् । यदा प्रासादे प्राविशतां तदा दृष्टा लावण्यसुभगाऽनङ्गसुन्दरी: कामपि विरहार्ती हंसी पटे लिखन्ती । वीरभद्रः क्षणार्धं क्षुब्धोऽभवत् तामतिरतिरूपां प्रवीक्ष्य ।। पश्चात्स सुस्थतां प्राप्य प्रोवाच
"राजकुमारि ! विजयतु ।" साऽप्येनां नूतनां निरीक्षते स्म । तदा सा विनयवतीं प्रति: : वीक्ष्य - "का एषा ?" इत्यपृच्छत् ।
"मद्भगिनी।" "किनाम्नी ?"
वीरभद्र एव झटिति वदति स्म-"आर्येऽहं वीरमती नाम्ना । भवतीं च किञ्चिद् विज्ञपयितुमिच्छामि" इति ।
"निःसङ्कोचं वदतु भवती" ।
"आर्ये ! यैषा हंसी पटे प्रविरच्यते भवत्या, सा न समीचीना । अर्पयतु मह्यमहमचिरात् : स्पष्टां सुवर्णां च करिष्ये"-इत्युक्त्वा वीरभद्रस्तदालिखितवान् ।
"अहो ! कीदृशे वियोगार्ने नेत्रे ! अश्रुस्निग्धे कपोले ! आतुरताख्यापनकमेतत्कान्दिशी-: : कत्वम् । आः ! मन्येऽधुनैवाऽस्माच्चित्रपटात्सा हंसी बहिरागमिष्यतीति प्रतिभाति मे" इत्यवदत् : साऽनङ्गसुन्दरी । पश्चाच्च विनयवत्या मुखं प्रलोक्य
"सखि ! इयन्तं कालं वैनां कलापारङ्गतां किमर्थं नाऽऽनीतवती?" तदा वीरभद्र एव: । मध्येऽवदत् - "गुरुवराणां शङ्का न स्यादित्यत एव" । पश्चादपि गोष्ठिरन्यान्यविषया प्रचलिता।:
द्वे घटिके वारिप्रवाहवदतीते । तावता वीरमत्याऽपि साऽनङ्गसुन्दरी स्वोपरि मुग्धा हृतहृदया च:
कृता सर्वथा यथा गमनसमये सा विनयवतीं सोपालम्भमवदत् “सखि ! इतः परं वैनां: : त्वत्स्वसारमवश्यमविस्मृत्यैवाऽऽनयेः ।" : वीरभद्रो गृहमागत्य वधूवेशं त्यक्त्वा त्वरयाऽऽपणं प्रविशति स्म । तदा शङ्खोऽवदत् : : "अरे पुत्र ! कुत्र गत आसीत् ? पश्यैते तव प्रतीक्षां कुर्वन्तो नगरजनास्तिष्ठन्ति ।"
"तात ! एवमेवोद्यानदिदृक्षया निर्गत आसम् ।"
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138