Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ ....................... : स्म । तावतैव महामन्त्रेणाऽऽकृष्ट इव कश्चित्तापसस्तं प्रदेशमागच्छति स्म । स्वभगिनीवच्च तया: : प्रेम्णाऽऽलप्य सत्कार्य चाऽऽनयति स्म स्वाश्रमे । आश्रमे कुलपतिस्तां स्वपुत्रीवन्मन्यते स्म । मासो व्यतीतः । अथ कदाचित्सः : कुलपति-विचारयति - "मम वत्साया रूपं बहु मनोहरं त्रिजगदाकर्षणं चाऽस्ति ।: यद्येषाऽत्रैवाऽऽश्रमे स्थास्यति तर्हि कदाऽपि तापसकुमारकाः स्वसमाधि विस्मरिष्यन्त्येव: : नियमात्" इति । अतः स स्वज्ञानस्योपयोगेन पश्यति यत् - "एतस्याः पद्मिनीखण्डपुर एव: : सर्वं शुभं भावि ।" : तद्दिन एव स तामाह्वयति स्म कथयति स्म च - "वत्से ! तव विनयेनाऽहं नितरां: सन्तुष्टोऽस्मि । अत एव त्वां कथयामि यदितोऽनतिदूरे एव पद्मिनीखण्डपुरमस्ति । तत्र बहवो: : धनवन्तः श्रद्धालवश्च वसन्ति । तव शरीरसुकुमारतायै स्थानमेतन्नोचितमतस्तत्रैव गच्छ, सुखेन: : च तिष्ठ ।" क्षणकालं मौनं प्रसृतम् । अनङ्गसुन्दरी विचारयति स्म - "अरे विधे ! अधुना: मम जीवने कीदृक्परावर्तनं भविष्यति ! अथवाऽलं चिन्तया, नमस्कार एव मे शरणम्" इति: विचाराकुलां तां दृष्ट्वा कुलपतिर्विहस्य वदति स्म - "पुत्रि ! विधिलिखितं परावर्तितुं नैव: : पारयन्त्यस्मादृशः । त्वं तत्रैव गच्छ, तत्रैव तव पत्युः समागमोऽप्यवश्यम्भविता । पुत्रि !: : धर्मस्त्वां रक्षिष्यति । निराकुला तिष्ठ ।" तदा अनङ्गसुन्दरी कुलपतेः पादयोः पतति स्म । : द्वयोस्तापसकुमारयोः साहाय्येन सा नगरबहि:प्रदेशे आगच्छति स्म । “भद्रे ! नगरमध्ये-: : ऽस्माकं प्रवेशो निषिद्धः । तव शुभं भवतु" इत्युक्त्वा तौ कुमारौ तां तत्रैव त्यक्त्वा न्यवर्तताम् ।। साऽपि तत्रैव सुस्थिता नमस्कारध्याननिरता वटवृक्षाध उपविशति स्म । एतस्मिंश्च काले सा सुव्रतागणिनी शरीरचिन्तया बहिरागच्छन्ती दृष्टवती । सा चिन्तयति. : स्म “याऽऽर्यपुत्रेण मम कथिताऽऽसीत्, सेवैषा सङ्घाङ्गीभूता "साध्वी" दृश्यते । सा सन्मुखं: : गच्छति स्म । तां नत्वा कथयति स्म च "आर्ये ! सिंहलद्वीपचैत्यानि मगिरा वन्दस्व" । तदा: गणिनी ज्ञातवती यदेषा सिंहलद्वीपवास्तव्या । "वत्से ! कथमेवमेकाकिनी दृश्यसे ? नैषाऽऽकृतिनिष्परिच्छदा भवेत् ?" । "आर्ये ! स्वस्थीभूय पश्चात्सर्वं कथयामि । अधुना तु मे आश्रयं कुत्राऽपि ददातुः कृपया।" सुव्रतागणिन्यपि आकृत्या भाषितैर्गुणगणैर्व्यवहारादिभिश्च तां महाकुलोत्पन्नां विभाव्य: स्वोपाश्रयमानयति स्म । तस्मिन्नेव काले प्रियदर्शनाऽपि तत्रोपस्थिताऽऽसीत् । साऽनङ्गसुन्दरी लाव्यण्यपीयूषकूपिकां सुविनीतां स्वाचारां च पश्यति स्म । स्वस्य गृहे साधर्मिकवात्सल्याय: नयति स्म च । bo....................................... ........ ९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138