________________
.......................
: स्म । तावतैव महामन्त्रेणाऽऽकृष्ट इव कश्चित्तापसस्तं प्रदेशमागच्छति स्म । स्वभगिनीवच्च तया: : प्रेम्णाऽऽलप्य सत्कार्य चाऽऽनयति स्म स्वाश्रमे ।
आश्रमे कुलपतिस्तां स्वपुत्रीवन्मन्यते स्म । मासो व्यतीतः । अथ कदाचित्सः : कुलपति-विचारयति - "मम वत्साया रूपं बहु मनोहरं त्रिजगदाकर्षणं चाऽस्ति ।:
यद्येषाऽत्रैवाऽऽश्रमे स्थास्यति तर्हि कदाऽपि तापसकुमारकाः स्वसमाधि विस्मरिष्यन्त्येव: : नियमात्" इति । अतः स स्वज्ञानस्योपयोगेन पश्यति यत् - "एतस्याः पद्मिनीखण्डपुर एव: : सर्वं शुभं भावि ।" : तद्दिन एव स तामाह्वयति स्म कथयति स्म च - "वत्से ! तव विनयेनाऽहं नितरां:
सन्तुष्टोऽस्मि । अत एव त्वां कथयामि यदितोऽनतिदूरे एव पद्मिनीखण्डपुरमस्ति । तत्र बहवो: : धनवन्तः श्रद्धालवश्च वसन्ति । तव शरीरसुकुमारतायै स्थानमेतन्नोचितमतस्तत्रैव गच्छ, सुखेन: : च तिष्ठ ।" क्षणकालं मौनं प्रसृतम् । अनङ्गसुन्दरी विचारयति स्म - "अरे विधे ! अधुना:
मम जीवने कीदृक्परावर्तनं भविष्यति ! अथवाऽलं चिन्तया, नमस्कार एव मे शरणम्" इति: विचाराकुलां तां दृष्ट्वा कुलपतिर्विहस्य वदति स्म - "पुत्रि ! विधिलिखितं परावर्तितुं नैव: : पारयन्त्यस्मादृशः । त्वं तत्रैव गच्छ, तत्रैव तव पत्युः समागमोऽप्यवश्यम्भविता । पुत्रि !: : धर्मस्त्वां रक्षिष्यति । निराकुला तिष्ठ ।" तदा अनङ्गसुन्दरी कुलपतेः पादयोः पतति स्म । :
द्वयोस्तापसकुमारयोः साहाय्येन सा नगरबहि:प्रदेशे आगच्छति स्म । “भद्रे ! नगरमध्ये-: : ऽस्माकं प्रवेशो निषिद्धः । तव शुभं भवतु" इत्युक्त्वा तौ कुमारौ तां तत्रैव त्यक्त्वा न्यवर्तताम् ।। साऽपि तत्रैव सुस्थिता नमस्कारध्याननिरता वटवृक्षाध उपविशति स्म ।
एतस्मिंश्च काले सा सुव्रतागणिनी शरीरचिन्तया बहिरागच्छन्ती दृष्टवती । सा चिन्तयति. : स्म “याऽऽर्यपुत्रेण मम कथिताऽऽसीत्, सेवैषा सङ्घाङ्गीभूता "साध्वी" दृश्यते । सा सन्मुखं: : गच्छति स्म । तां नत्वा कथयति स्म च "आर्ये ! सिंहलद्वीपचैत्यानि मगिरा वन्दस्व" । तदा: गणिनी ज्ञातवती यदेषा सिंहलद्वीपवास्तव्या ।
"वत्से ! कथमेवमेकाकिनी दृश्यसे ? नैषाऽऽकृतिनिष्परिच्छदा भवेत् ?" ।
"आर्ये ! स्वस्थीभूय पश्चात्सर्वं कथयामि । अधुना तु मे आश्रयं कुत्राऽपि ददातुः कृपया।"
सुव्रतागणिन्यपि आकृत्या भाषितैर्गुणगणैर्व्यवहारादिभिश्च तां महाकुलोत्पन्नां विभाव्य: स्वोपाश्रयमानयति स्म । तस्मिन्नेव काले प्रियदर्शनाऽपि तत्रोपस्थिताऽऽसीत् । साऽनङ्गसुन्दरी लाव्यण्यपीयूषकूपिकां सुविनीतां स्वाचारां च पश्यति स्म । स्वस्य गृहे साधर्मिकवात्सल्याय: नयति स्म च ।
bo.......................................
........
९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org