SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ............................................... .. सर्वं प्राभातिकं समाप्य ते द्वे अपि प्रतिश्रये आगच्छतः स्म । अनङ्गसुन्दरी प्रियदर्शनाया: : उपस्थितावेव सुव्रतायै सर्वं स्ववृत्तान्तं कथयति स्म । प्रियदर्शनाऽपि तच्छ्रुत्वा "भगिनि ! स: ते प्रियो वर्णेन कीदृश आसीत् ?" "सखि ! कृष्णवर्णीय आसीत् ।" "अहो ! केवलं वर्णमेव विसंतदति, अन्यत्तु सर्वं मम भर्तुस्वैिव तवाऽपि प्रियस्य ।": सुव्रताऽपि गणिनी प्रियदर्शनायै कथयति"प्रियदर्शने ! एषा तवैव धर्मभगिनी । अतस्त्वमेवैतां प्रतिजागृहि ।" ते द्वे अपि तत्र तिष्ठेते - धर्माराधनरते । इतश्च- वीरभद्रोऽपि फलकमासाद्य समुद्रं तीर्खा यावता कूलं प्राप्तस्तावता: रतिवल्लभनामकेन विद्याधरेण दृष्टः । स तं वैताढ्यशिखरेऽनयत् । मदनमञ्जुकानाम्न्याः स्वपत्न्याः: पुत्रत्वेन समर्पितश्च । पश्चाच्च रहसि शान्ते स्थले त्रयोऽपि स्थिताः । वीरभद्रः स्वोदन्तं: कथयामास । पश्चाच्च सोऽवदत्- "तात ! त्वमसि मे सत्यं पिता । यदि त्वं नाऽभविष्यस्तदा। कस्मिन्प्रदेशेऽस्थास्यमहम् ?" "पुत्र ! मैवं वद । पुण्यवतां कुत्राऽपि विपत्तयश्चिरकालीन्यो नैव भवन्ति । परं वत्स !: हर्षस्थाने एवं शोकः कथम् ?" "तात ! मम प्राणप्रियाया अनङ्गसुन्दर्याः किं जातं स्यात् ? इति चिन्तैव मामर्दतितराम् ।": "तदा रतिवल्लभो विद्यामाभोगिनीं प्रयुङ्क्ते स्म । तया च तत्प्रियायाः सर्वमप्युदन्तं: : विज्ञाय तस्मै कथयति स्म । तदा "स्वप्रियाऽत्यन्तं समुचितं स्थान प्राप्तवती" एवं विचार्य: स विगतचिन्तः स्वस्थश्चाऽभवत् । अथ समुद्रमुत्तीर्य तेन स्वमुखाद् गुटिकाऽपसृता, येन स श्वेतवर्णोऽभवत् । इतश्च तेन: स्वनाम "बुद्धदास" इति कृतम् । तं च महासत्त्वं विज्ञाय रतिवल्लभेन वज्रवेगवतीनामस्वपल्यां: : जाता 'रत्नप्रभा'नाम्नी पुत्री परिणायिता । तया सह प्रवरान्भोगान्भुनक्ति स्म सः । अन्यदा गवाक्षस्थितेन तेन विद्याधरा कुत्राऽपि गच्छन्तो दृष्टाः । स पार्श्वस्थितां रत्नप्रभां: पृच्छति स्म-"प्रिये ! एते कुत्र गच्छन्ति ?" सा वक्ति स्म-"एतत्पर्वते शाश्वतार्हत्प्रतिमा वन्दितुं गच्छन्ति ।" तदा सोऽपि रत्नप्रभया सह तत्र गच्छति स्म । वन्दते च प्रतिमाः । करोति स्म: गीतनृत्यादीनि । कथयति स्म पश्चात् - "प्रिये ! मम कुलदेवस्तु बुद्धनामाऽस्ति । अयं तुः कश्चिदपूर्व एव" । . . . ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy