Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
= कथा
पुनर्नवा
प्रा. अभिराजराजेन्द्रमिश्रः पञ्चानां सहोदराणां मध्ये कृष्णैकैव भगिनी सञ्जाता । जन्मक्रमेणाऽसौ चतुर्थी पर सन्ततिरासीत् पित्रोः । ज्येष्ठतमो भ्राता गार्हस्थ्यप्रबन्धे विपुलकृषिकर्मणि च संलग्न
आसीत् । द्वितीयतृतीयौ भ्रातरौ क्रमेण स्थलसेनायां वायुसेनायाञ्चाऽधिकारिणावास्ताम् । चतुर्थो भ्राता कृष्णानन्तरोत्पन्नो विश्वविद्यालये स्नातकोत्तरकक्षायामधीयान आसीत् । पञ्चमश्चाऽपि सप्तदशवर्षदेशीयः सम्प्रति द्वादशकक्षायाश्छात्र आसीत् ।
मध्यमवर्गीयोऽयं क्षत्रियपरिवारो धर्माचरण-संस्कृतिकुलपरम्परानुपालनदृष्ट्या निखिलेऽपि क्षेत्रे मानगौरवधुरमधिरोहति स्म । कुटुम्बेऽस्मिन् परमेश्वरकृपयेदानीमपि पितामहीपितामहौ, मातापितरौ चाऽपि जीवन्त आसन् । इदानीमपि पितामही प्रायेण द्विनवतिवर्षदेशीया सूचिकाच्छिद्रे दोरकं सरलतया विन्यस्तुं प्रभवति स्म । पितामहोऽपि प्रायेण भार्यावस्थ एव, शौचादिकर्म सम्पादयितुं दविष्ठे नदीतटे एव गच्छति स्म ।
पितामहः स्वयौवने मल्लयुद्धकुशल आसीत् । ततश्च सम्प्रवृत्ते सति द्वितीयविश्वयुद्धे, केनचिद् ग्रामवासिना बालमित्रेण आङ्ग्लसेनाधिकारिणोपच्छन्दितः सन् सोऽपि बङ्गप्रदेशस्थं बैरकपुरसैन्यकेन्द्रमासाद्य सैन्यसेवामङ्गीचकार । युद्धभूमावसीमशौर्यप्रदर्शनार्थमुपलब्धान्यनेक-स्वर्णरजतपदकान्यद्याऽपि तच्छयनकक्षे स्थापितानि वर्तन्ते । एवंगुणविशिष्टस्य शौर्यविक्रमावतारस्य पितुः पुत्रोऽप्येकलो भवानीसिंहनामा सैन्यवृत्तिमेव वृतवान् । सोऽपि कर्नलपदात् सेवानिवृत्तः सन् साम्प्रतं पित्रोः सन्ततीनाञ्च मध्यस्थः ससुखं जीवनं नयति स्म ।
स्वक्षेत्रे परिवारस्याऽस्य महती प्रतिष्ठाऽऽसीत् । पितामहस्तु लोकैः बड़े राजाजीति, भवानीसिंहोऽपि छोटे राजाजीति भाषायामुच्येते स्म । एवमेव भ्रातरोऽपि पञ्च कुँवरपदवाच्या आसन् । राजनेतृभिर्बहुशः सम्प्रेरितोऽपि, मन्त्रिपददानाय दत्तवचनोऽपि
कर्नलभवानीसिंहो राजनीतिपङ्के नाऽऽत्मानमवतारितवान् । तस्मादपि तत्प्रतिष्ठा 9गगनचुम्बिनी जाता । औषधालये, विद्यालये, कर्मशालायां, शासकीयकार्यालये, रक्षिस्थाने, सर्वत्राऽपि भवानीसिंहस्य तत्कुटुम्बिनाञ्च महान् समादर आसीत् । सर्ववैभवसम्पन्ने सत्यपि निरभिमानित्वमस्य परिवारस्य समेषां चर्चाविषय आसीत् ।
605
SapMER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138